ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [169]  Nāhaṃ  bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 1-
patteyyanti   vadāmi   .   na   ca  panāhaṃ  bhikkhave  appatvā  lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .  idaṃ  vatvā  bhagavā  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   atha   kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa  bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho   nāhaṃ   bhikkhave   gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ
patteyyanti   vadāmi   na   ca   panāhaṃ   bhikkhave   appatvā   lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .   ko   nu   kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {169.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
ānando        satthu        ceva       saṃvaṇṇito       sambhāvito
@Footnote: 1 Ma. Yu. daṭṭheyyaṃ. evamuparipi.
Ca    viññūnaṃ    sabrahmacārīnaṃ    pahoti   cāyasmā   ānando   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena    atthaṃ   vibhajituṃ   yannūna   mayaṃ   yenāyasmā
ānando    tenupasaṅkameyyāma    upasaṅkamitvā    āyasmantaṃ   ānandaṃ
etamatthaṃ paṭipuccheyyāmāti.
     [170]  Atha  kho  te  bhikkhū yena āyasmā ānando tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā   ānandena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ
     {170.1}  idaṃ  kho  no āvuso ānanda bhagavā saṅkhittena uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
nāhaṃ  bhikkhave  gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  patteyyanti
vadāmi  na  ca  panāhaṃ  bhikkhave  appatvā  lokassa  antaṃ  dukkhassantakiriyaṃ
vadāmi  1-  .  tesanno  āvuso  amhākaṃ  2-  acirapakkantassa bhagavato
etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā   vihāraṃ   paviṭṭho  nāhaṃ
bhikkhave   gamanena   lokassa   antaṃ   ñāteyyaṃ   diṭṭheyyaṃ  patteyyanti
vadāmi    na    ca    panāhaṃ    bhikkhave    appatvā   lokassa   antaṃ
dukkhassantakiriyaṃ   vadāmīti   .  ko  nu  kho  imassa  bhagavatā  saṅkhittena
uddesassa   uddiṭṭhassa   vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ
@Footnote: 1 Ma. Yu. vadāmīti .    2 Yu. ayaṃ pāṭho natthi.
Vibhajeyyāti. Tesanno āvuso amhākaṃ etadahosi ayaṃ kho [1]- āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti     cāyasmā     ānando     imassa    bhagavatā    saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ   vibhajituṃ   yannūna   mayaṃ  yenāyasmā  ānando  tenupasaṅkameyyāma
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipuccheyyāmāti  .
Vibhajatāyasmā ānandoti.
     {170.2}  Seyyathāpi  nāma  āvuso  puriso sāratthiko sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
mūlaṃ   atikkamma  khandhaṃ  sākhāpalāse  sāraṃ  pariyesitabbaṃ  maññeyya  evaṃ
sampadamidaṃ   āyasmantānaṃ   satthari   sammukhībhūtaṃ   2-   bhagavantaṃ  atisitvā
tumhe   3-   etamatthaṃ   paṭipucchitabbaṃ  maññatha  .  so  hāvuso  bhagavā
jānaṃ   jānāti  passaṃ  passati  cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto
vattā  pavattā  atthassa  ninnetā  amatassa  dātā  dhammasāmī  tathāgato
so  ceva  panetassa  kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha
yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthāti.
     {170.3}   Addhāvuso   ānanda   bhagavā   jānaṃ  jānāti  passaṃ
passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā  pavattā
atthassa    ninnetā    amatassa    dātā   dhammasāmī   tathāgato   so
ceva    panetassa    kālo    ahosi    yaṃ   bhagavantaññeva   etamatthaṃ
@Footnote: 1 Ma. Yu. āvuso .    2 Ma. Yu. sammukhībhūte taṃ .    3 Ma. Yu. amhe.
Paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
api   cāyasmā   ānando   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā   ānando   imassa  bhagavatā
saṅkhittena   uddesassa   uddiṭṭhassa   vitthārena  avibhattassa  vitthārena
atthaṃ vibhajituṃ vibhajatāyasmā ānando agaruṃ karitvāti.
     [171]   Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evamāvusoti   kho   te   bhikkhū  āyasmato  ānandassa  paccassosuṃ .
Āyasmā  ānando  etadavoca  yaṃ  kho  vo  āvuso  bhagavā saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho   nāhaṃ   bhikkhave   gamanena   lokassa  antaṃ  ñāteyyaṃ
diṭṭheyyaṃ patteyyanti vadāmi.
     {171.1}   Na   ca   panāhaṃ   bhikkhave  appatvā  lokassa  antaṃ
dukkhassantakiriyaṃ  vadāmīti  .  imassa  khvāhaṃ  āvuso  bhagavatā  saṅkhittena
uddesassa   uddiṭṭhassa   vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ
ājānāmi  .  yena  kho  āvuso  lokasmiṃ  lokasaññī hoti lokamānī ayaṃ
vuccati  ariyassa  vinaye  loko. Kenevāvuso 1- lokasmiṃ lokasaññī hoti
lokamānī  .  cakkhunā  kho  āvuso  lokasmiṃ  lokasaññī hoti lokamānī.
Sotena  kho āvuso. Ghānena kho āvuso. Jivhāya kho āvuso lokasmiṃ
lokasaññī  hoti  lokamānī  .  kāyena  kho āvuso. Manena kho āvuso
lokasmiṃ   lokasaññī   hoti   lokamānī  .  yena  kho  āvuso  lokasmiṃ
@Footnote: 1 Ma. Yu. kenacāvuso.
Lokasaññī hoti lokamānī ayaṃ vuccati ariyassa vinaye loko.
     {171.2}  Yaṃ  kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho nāhaṃ bhikkhave
gamanena   lokassa   antaṃ   ñāteyyaṃ   diṭṭheyyaṃ   patteyyanti   vadāmi
na   ca   panāhaṃ   bhikkhave   appatvā   lokassa   antaṃ  dukkhassantakiriyaṃ
vadāmīti   .   imassa   khvāhaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ
ājānāmi  .  ākaṅkhamānā  ca  pana  tumhe  āyasmanto  bhagavantaññeva
upasaṅkamitvā     etamatthaṃ    paṭipuccheyyātha    yathā    vo    bhagavā
byākaroti tathā naṃ dhāreyyāthāti.
     [172]   Evamāvusoti   kho   te  bhikkhū  āyasmato  ānandassa
paṭissutvā   uṭṭhāyāsanā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te bhikkhū bhagavantaṃ etadavocuṃ
     {172.1} yaṃ kho no 1- bhante bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho nāhaṃ bhikkhave
gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  2- patteyyanti vadāmi na ca
panāhaṃ  bhikkhave  appatvā  lokassa  antaṃ  dukkhassantakiriyaṃ vadāmīti. Tesaṃ
no  bhante  amhākaṃ  acirapakkantassa  bhagavato  etadahosi  idaṃ  kho  no
āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā
@Footnote: 1 Yu. pana .     2 Ma. Yu. sabbatthu daṭṭheyyaṃ.
Uṭṭhāyāsanā    vihāraṃ   paviṭṭho   nāhaṃ   bhikkhave   gamanena   lokassa
antaṃ    ñāteyyaṃ   diṭṭheyyaṃ   pagteyyanti   vadāmi   na   ca   panāhaṃ
bhikkhave    appatvā    lokassa   antaṃ   dukkhassantakiriyaṃ   vadāmīti  .
Ko   nu   kho   imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa
vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {172.2}  Tesaṃ  no  bhante  amhākaṃ etadahosi ayaṃ kho āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   cāyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipuccheyyāmāti   .  atha  kho  mayaṃ
bhante   yenāyasmā   ānando   tenupasaṅkamimhā   1-   upasaṅkamitvā
āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipucchimhā   .   tesaṃ  no  bhante
āyasmatā   ānandena   imehi   ākārehi   imehi   padehi   imehi
byañjanehi attho vibhattoti.
     {172.3}   Paṇḍito   bhikkhave   ānando   mahāpañño   bhikkhave
ānando   mañcepi   tumhe   bhikkhave  etamatthaṃ  paṭipuccheyyātha  ahampi
taṃ  evameva  byākareyyaṃ  yathā  taṃ  ānandena byākataṃ eso ceva tassa
attho evañca naṃ dhāreyyāthāti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 116-121. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2339              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2339              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=169&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=169              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=821              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=821              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]