ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [173]    Pubbe    me    bhikkhave   sambodha   anabhisambuddhassa
@Footnote: 1 Ma. patipucchimha.
Bodhisattasseva   sato   etadahosi  ye  mayham  panca  kamaguna  cetaso
samphutthapubba   atita   niruddha   viparinata   tatra   me   cittam  bahulam
gacchamanam   gaccheyya   paccuppannesu   va   appam   va  anagatesu .
Tassa   mayham   bhikkhave  etadahosi  ye  mayham  bhikkhave  panca  kamaguna
cetaso    samphutthapubba    atita    niruddha   viparinata   tatra   me
attarupena   appamado   saticetaso   arakkho   karaniyo   .   tasma
tiha  bhikkhave  tumhakampi  ye  te  panca  kamaguna cetaso samphutthapubba
atita    niruddha    viparinata   tatra   vo   cittam   bahulam   gacchamanam
gaccheyya   paccuppannesu   va   appam  va  anagatesu  .  tasma  tiha
bhikkhave  tumhakampi  ye  te  1-  panca  kamaguna cetaso samphutthapubba
atita   niruddha   viparinata   tatra   vo   attarupena  2-  appamado
saticetaso  arakkho  karaniyoti 3-. Tasma tiha bhikkhave se 4- ayatane
veditabbe  .  yattha  cakkhu  5-  nirujjhati  rupasanna  ca  virajjati se 4-
ayatane   veditabbe   .pe.  yattha  jivha  [6]-  nirujjhati  rasasanna
ca  virajjati  .pe.  se  4-  ayatane  veditabbe  .  yattha  mano  ca
nirujjhati  dhammasanna  ca  virajjati  7-  se  4-  ayatane veditabbeti.
Idam vatva bhagava utthayasana viharam pavisi.
     {173.1}  Atha  kho  tesam bhikkhunam acirapakkantassa bhagavato etadahosi
idam  kho  no avuso bhagava sankhittena uddesam uddisitva vittharena attham
avibhajitva utthayasana viharam pavittho tasma tiha bhikkhave se 4- ayatane
@Footnote: 1 Yu. vo .   2 Ma. Yu. attarupehi .   3 Ma. Yu. itisaddo natthi .   4 Yu. ye.
@evamuparipi .   5 Ma. cakkhu ca. Yu. cakkhum ca. evamuparipi .   6 Ma. Yu. ca.
@7 Ma. nirujjhati. evamuparipi.
Veditabbe   yattha   cakkhu   ca   nirujjhati   rupasanna   ca  virajjati  se
ayatane   veditabbe   .pe.  yattha  jivha  ca  nirujjhati  rasasanna  ca
virajjati   se   ayatane   veditabbe  .pe.  yattha  mano  ca  nirujjhati
dhammasanna   ca   virajjati  se  ayatane  veditabbeti  .  ko  nu  kho
imassa    bhagavata    sankhittena    uddesassa   udditthassa   vittharena
attham avibhattassa vittharena attham vibhajeyyati.
     {173.2}  Atha  kho  tesam  bhikkhunam  etadahosi  ayam  kho ayasma
anando   satthu   ceva  samvannito  sambhavito  ca  vinnunam  sabrahmacarinam
pahoti   cayasma   anando   imassa   bhagavata  sankhittena  uddesassa
udditthassa   vittharena   attham   avibhattassa   vittharena   attham  vibhajitum
yannuna   mayam   yenayasma   anando  tenupasankameyyama  upasankamitva
ayasmantam anandam etamattham patipuccheyyamati.
     [174]  Atha  kho  te  bhikkhu  yenayasma  anando tenupasankamimsu
upasankamitva    ayasmata   anandena   saddhim   sammodimsu   sammodaniyam
katham   saraniyam   vitisaretva  ekamantam  nisidimsu  .  ekamantam  nisinna
kho te bhikkhu ayasmantam anandam etadavocum
     {174.1}  idam  kho  no avuso ananda bhagava sankhittena uddesam
uddisitva   vittharena  attham  avibhajitva  utthayasana  viharam  pavittho
tasma  tiha  bhikkhave  se  ayatane  veditabbe  yattha  cakkhu  ca nirujjhati
rupasanna  ca  virajjati  1-  se ayatane veditabbe .pe. Yattha jivha ca
@Footnote: 1 Yu. nirujjhati. evamuparipi.
Nirujjhati   rasasanna   ca   virajjati   se   ayatane  veditabbe  .pe.
Yattha   mano   ca   nirujjhati   dhammasanna   ca   virajjati  se  ayatane
veditabbeti   .   tesam  no  avuso  amhakam  acirapakkantassa  bhagavato
etadahosi   idam   kho   no   avuso   bhagava   sankhittena   uddesam
uddisitva    vittharena    attham    avibhajitva   utthayasana   viharam
pavittho  tasma  tiha  bhikkhave  se  ayatane  veditabbe  yattha  cakkhu ca
nirujjhati   rupasanna   ca   virajjati   se   ayatane  veditabbe  .pe.
Yattha   jivha   ca   nirujjhati   rasasanna   ca   virajjati  se  ayatane
veditabbe    .pe.    yattha    mano   ca   nirujjhati   dhammasanna   ca
virajjati se ayatane veditabbeti.
     {174.2}   Ko  nu  kho  imassa  bhagavata  sankhittena  uddesassa
udditthassa     vittharena    attham    avibhattassa    vittharena    attham
vibhajeyyati  .  tesam  no  avuso  amhakam etadahosi ayam kho ayasma
anando   satthu   ceva  samvannito  sambhavito  ca  vinnunam  sabrahmacarinam
pahoti   cayasma   anando   imassa   bhagavata  sankhittena  uddesassa
udditthassa   vittharena   attham   avibhattassa   vittharena   attham  vibhajitum
yannuna   mayam   yenayasma   anando  tenupasankameyyama  upasankamitva
ayasmantam   anandam   etamattham   patipuccheyyamati   .   vibhajatayasma
anandoti  .  seyyathapi  nama  1- avuso puriso saratthiko saragavesi
sarapariyesanam  caramano  mahato  rukkhassa  .pe.  vibhajatayasma  anando
agarum karitvati.
@Footnote: 1 Ma. Yu. namasaddo natthi.
     [175]  Tenahavuso  1-  sunatha  sadhukam manasikarotha bhasissamiti.
Evamavusoti   kho   te   bhikkhu  ayasmato  anandassa  paccassosum .
Ayasma  anando  etadavoca  yam  kho vo 2- avuso bhagava sankhittena
uddesam    uddisitva    vittharena   attham   avibhajitva   utthayasana
viharam   pavittho   tasma   tiha   bhikkhave   se   ayatane  veditabbe
yattha   cakkhu   ca   nirujjhati   rupasanna   ca   virajjati   se  ayatane
veditabbe    .pe.    yattha    mano   ca   nirujjhati   dhammasanna   ca
virajjati   se   ayatane   veditabbeti   .   imassa   khvaham  avuso
bhagavata    sankhittena    uddesassa    udditthassa    vittharena   attham
avibhattassa  vittharena  attham  ajanami  .  salayatananirodham kho 3- etam
avuso   bhagavata  sandhaya  bhasitam  tasma  tiha  bhikkhave  se  ayatane
veditabbe    yattha    cakkhu    ca   nirujjhati   rupasanna   ca   virajjati
se    ayatane    veditabbe    .pe.   yattha   mano   ca   nirujjhati
dhammasanna ca virajjati se ayatane veditabbeti.
     {175.1}  Yam  kho  avuso  bhagava  sankhittena uddesam uddisitva
vittharena    attham    avibhajitva    utthayasana    viharam    pavittho
tasma    tiha    bhikkhave   se   ayatane   veditabbe   yattha   cakkhu
ca    nirujjhati   rupasanna   ca   virajjati   se   ayatane   veditabbe
.pe.   yattha   mano   ca   nirujjhati   dhammasanna   ca   virajjati   se
ayatane    veditabbeti    .    imassa    khvaham   avuso   bhagavata
sankhittena      uddesassa      udditthassa      vittharena      attham
@Footnote: 1 Yu. tena avuso .    2 Yu. ayam patho natthi .     3 Ma. no.
Avibhattassa   evam   vittharena   attham  ajanami  .  akankhamana  ca
pana    tumhe    ayasmanto   bhagavantamyeva   upasankamatha   upasankamitva
etamattham   patipuccheyyatha   yatha   vo   bhagava   byakaroti  tatha  nam
dhareyyathati.
     [176]   Evamavusoti   kho   te  bhikkhu  ayasmato  anandassa
patissutva   utthayasana   yena   bhagava   tenupasankamimsu  upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidimsu  .  ekamantam  nisinna  kho
te  bhikkhu  bhagavantam  etadavocum  yam  kho  no  bhante  bhagava  sankhittena
uddesam    uddisitva    vittharena   attham   avibhajitva   utthayasana
viharam   pavittho  tasma  tiha  bhikkhave  se  ayatane  veditabbe  yattha
cakkhu   ca   nirujjhati   rupasanna  ca  virajjati  se  ayatane  veditabbe
.pe.  yattha  jivha  ca  nirujjhati  rasasanna  ca  virajjati  se  ayatane
veditabbe   .pe.   yattha   mano  ca  nirujjhati  dhammasanna  ca  virajjati
se  ayatane  veditabbe  .  tesam  no  bhante  amhakam acirapakkantassa
bhagavato  etadahosi  idam  kho  no  avuso  bhagava  sankhittena  uddesam
uddisitva   vittharena  attham  avibhajitva  utthayasana  viharam  pavittho
tasma  tiha  bhikkhave  se  ayatane  veditabbe  yattha  cakkhu  ca nirujjhati
rupasanna  ca  virajjati se ayatane veditabbe .pe. Yattha mano ca nirujjhati
dhammasanna ca virajjati se ayatane veditabbe 1-. Ko nu kho imassa bhagavata
@Footnote: 1 Ma. Yu. itisaddo atthi.
Sankhittena    uddesassa    udditthassa   vittharena   attham   avibhattassa
vittharena  attham  vibhajeyyati  .  tesam  no  bhante  amhakam etadahosi
ayam   kho   ayasma   anando  satthu  ceva  samvannito  sambhavito  ca
vinnunam   sabrahmacarinam   pahoti   cayasma   anando   imassa  bhagavata
sankhittena    uddesassa    udditthassa   vittharena   attham   avibhattassa
vittharena    attham    vibhajitum    yannuna   mayam   yenayasma   anando
tenupasankameyyama    upasankamitva    ayasmantam    anandam   etamattham
patipuccheyyamati   .   atha   kho   mayam  bhante  yenayasma  anando
tenupasankamimha   1-   upasankamitva   ayasmantam   anandam   etamattham
patipucchimha   2-  .  tesam  no  bhante  ayasmata  anandena  imehi
akarehi  imehi  lingehi  3-  imehi  byanjanehi  attho  vibhattoti.
Pandito   bhikkhave   anando   mahapanno  bhikkhave  anando  mancepi
tumhe    bhikkhave   etamattham   patipuccheyyatha   ahampi   tam   evameva
byakareyyam   yatha   4-  tam  anandena  byakatam  eso  cevassa  5-
attho evanca nam dhareyyathati. Catuttham.



             The Pali Tipitaka in Roman Character Volume 18 page 121-127. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2456&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2456&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=173&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=173              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]