ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [183]   Ekaṃ   samayaṃ   āyasmā   sārīputto  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho  aññataro  bhikkhu
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  so  bhikkhu  āyasmantaṃ
sārīputtaṃ   etadavoca   saddhivihāriko   āvuso   sārīputta  bhikkhu  sikkhaṃ
paccakkhāya  hīnāyāvattoti  .  evaṃ  1-  hetaṃ  āvuso hoti indriyesu
aguttadvārassa    bhojane    amattaññuno    jāgariyaṃ   ananuyuttassa  .
So   vatāvuso   bhikkhu   indriyesu   aguttadvāro   bhojane  amattaññū
jāgariyaṃ     ananuyutto    yāvajīvaṃ    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ
@Footnote: 1 Ma. Yu. evametaṃ.

--------------------------------------------------------------------------------------------- page131.

Santānessatīti netaṃ ṭhānaṃ vijjati . so vatāvuso bhikkhu indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatīti ṭhānametaṃ vijjati. [184] Kathañcāvuso indriyesu guttadvāro hoti . idhāvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . Sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . evaṃ kho āvuso indriyesu guttadvāro hoti. [185] Kathañcāvuso bhojane mattaññū hoti . idhāvuso bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me

--------------------------------------------------------------------------------------------- page132.

Bhavissati anavajjatā ca phāsuvihāro cāti . evaṃ kho āvuso bhojane mattaññū hoti. [186] Kathañcāvuso jāgariyaṃ anuyutto hoti . idhāvuso bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pādena 1- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti . evaṃ kho āvuso jāgariyaṃ anuyutto hoti . tasmātihāvuso evaṃ sikkhitabbaṃ indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttāti . Evaṃ hi kho āvuso sikkhitabbanti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 130-132. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2640&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2640&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=183&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=183              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=897              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=897              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]