ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [18]   No   cedaṃ  bhikkhave  rūpānaṃ  assādo  abhavissa  na  yidaṃ
sattā   rūpesu   sārajjeyyuṃ   yasmā   ca  kho  bhikkhave  atthi  rūpānaṃ
assādo   tasmā   sattā   rūpesu   sārajjanti   no   cedaṃ  bhikkhave
rūpānaṃ   ādīnavo   abhavissa   na   yidaṃ   sattā   rūpesu   nibbindeyyuṃ
@Footnote: 1 Ma. nābbhaññaṃsu. evamuparipi .   2 Ma. vimariyādīkatena. Yu. vimariyādikatena.
@3 Ma. abbhaññaṃsu .   4 Yu. athakho.
Yasmā   ca   kho   bhikkhave   atthi   rūpānaṃ   ādīnavo  tasmā  sattā
rūpesu   nibbindanti   no   cedaṃ   bhikkhave   rūpānaṃ   nissaraṇaṃ  abhavissa
na   yidaṃ   sattā   rūpehi   nissareyyuṃ  yasmā  ca  kho  bhikkhave  atthi
rūpānaṃ   nissaraṇaṃ   tasmā   sattā   rūpehi   nissaranti   .  no  cedaṃ
bhikkhave   saddānaṃ   gandhānaṃ   rasānaṃ   phoṭṭhabbānaṃ   dhammānaṃ  assādo
abhavissa   na   yidaṃ   sattā   dhammesu   sārajjeyyuṃ   yasmā   ca  kho
bhikkhave   atthi   dhammānaṃ  assādo  tasmā  sattā  dhammesu  sārajjanti
no   cedaṃ   bhikkhave   dhammānaṃ   ādīnavo   abhavissa   na  yidaṃ  sattā
dhammesu    nibbindeyyuṃ   yasmā   ca   kho   bhikkhave   atthi   dhammānaṃ
ādīnavo   tasmā   sattā   dhammesu   nibbindanti   no  cedaṃ  bhikkhave
dhammānaṃ   nissaraṇaṃ   abhavissa   na   yidaṃ   sattā   dhammehi   nissareyyuṃ
yasmā   ca   kho   bhikkhave   atthi   dhammānaṃ   nissaraṇaṃ  tasmā  sattā
dhammehi nissaranti.
     {18.1}   Yāvakīvañca   bhikkhave   sattā  imesaṃ  channaṃ  bāhirānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsuṃ   .   neva   tāva
bhikkhave     sattā     sadevakā     lokā    samārakā    sabrahmakā
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    nissaṭā    visaññuttā
vippamuttā   vipariyādikatena  cetasā  vihariṃsu  .  yato  ca  kho  bhikkhave
sattā   imesaṃ   channaṃ   bāhirānaṃ   āyatanānaṃ   assādañca  assādato
ādīnavañca    ādīnavato    .pe.    yathābhūtaṃ    abbhaññāsuṃ   .   atha
Bhikkhave     sattā     sadevakā     lokā    samārakā    sabrahmakā
sassamaṇabrāhmaṇiyā        pajāya        sadevamanussāya       nissaṭā
visaññuttā    vippamuttā    vipariyādikatena    cetasā    viharantīti  .
Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 14-16. https://84000.org/tipitaka/read/roman_read.php?B=18&A=270              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=270              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=74              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=74              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]