ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page137.

Gahapativaggo tatiyo [191] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho uggo gahapati vesāliko bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. {191.1} Santi kho gahapati cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno gahapati bhikkhu no parinibbāyati .pe. santi kho gahapati jivhāviññeyyā rasā .pe. santi kho gahapati manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno gahapati bhikkhu no parinibbāyati ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti.

--------------------------------------------------------------------------------------------- page138.

[192] Santi ca kho gahapati cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno gahapati bhikkhu parinibbāyati .pe. Santi kho gahapati jivhāviññeyyā rasā .pe. santi kho gahapati manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno gahapati bhikkhu parinibbāyati ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 137-138. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2772&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2772&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=191&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=940              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=940              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]