ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page145.

[201] Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kulaghare saṃpavatte 1- pabbate . atha kho hāliddakāni 2- gahapati yenāyasmā mahākaccāno tenupasaṅkami .pe. ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante bhagavatā dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattanti . kathaṃ nu kho bhante dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattanti. [202] Idha gahapati bhikkhu cakkhunā rūpaṃ disvā manāpaṃ itthetanti pajānāti cakkhuviññāṇaṃ sukhavedaniyaṃ ca sukhavedaniyaṃ 3- phassaṃ paṭicca uppajjati sukhā vedanā . cakkhunā ca kho panevaṃ 4- rūpaṃ disvā amanāpaṃ itthetanti pajānāti cakkhuviññāṇaṃ dukkhavedaniyaṃ ca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . cakkhunā kho panevaṃ rūpaṃ disvā upekkhaṭṭhaniyaṃ itthetanti pajānāti cakkhuviññāṇaṃ adukkhamasukhavedaniyaṃ ca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. {202.1} Puna caparaṃ gahapati bhikkhu sotena saddaṃ sutvā . Ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya manāpaṃ itthetanti pajānāti manoviññāṇaṃ sukhavedaniyaṃ ca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . manasā kho panevaṃ dhammaṃ @Footnote: 1 Ma. papāte. Yu. kuraraghare pavatte . 2 Ma. Yu. hāliddikāni. evamuparipi. @3 Ma. sukhavedaniyañca . 4 Ma. Yu. paneva. evamuparipi.

--------------------------------------------------------------------------------------------- page146.

Viññāya amanāpaṃ itthetanti pajānāti manoviññāṇaṃ dukkhavedaniyaṃ ca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . manasā kho panevaṃ dhammaṃ viññāya upekkhaṭṭhāniyaṃ itthetanti pajānāti manoviññāṇaṃ adukkhamasukhavedaniyaṃ ca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . evaṃ kho gahapati dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattanti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 145-146. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2936&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2936&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=201&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=201              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1028              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1028              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]