ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [205]   Ekaṃ   samayaṃ   āyasmā  mahākaccāno  avantīsu  viharati
makkarakaṭe   3-   araññakuṭikāyaṃ   .  atha  kho  lohiccassa  brāhmaṇassa
@Footnote: 1 Ma. Yu. khosaddo natthi. 2 Ma. nasaddo natthi .   3 Ma. makkarakate.

--------------------------------------------------------------------------------------------- page148.

Sambahulā antevāsikā kaṭṭhahārakā māṇavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiṃsu upasaṅkamitvā parito parito kuṭikāyaṃ anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici seleyyakāni karonti 1- ime pana muṇḍakā samaṇakā ibbhā kaṇhā 2- bandhupādāpaccā imesaṃ bhāratakānaṃ 3- sakkatā garukatā mānitā pūjitā apacitāti . atha kho āyasmā mahākaccāno vihārā nikkhamitvā te māṇavake etadavoca mā [4]- māṇavakā saddamakattha dhammaṃ vo bhāsissāmīti . evaṃ vutte te māṇavakā tuṇhī ahesuṃ . atha kho āyasmā mahākaccāno te māṇavake gāthāhi ajjhabhāsi [206] Sīluttamā pubbatarā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti guttāni dvārāni surakkhitāni ahesu 5- tesaṃ abhibhuyya kodhaṃ. Dhamme ca jhāne 6- ca ratā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti imeva 7- vokkamma jahāmhaseti 8- gottena mattā visamaṃ caranti. Kodhābhibhūtā suputhuttadaṇḍā 9- virujjhamānā 10- tasathāvaresu aguttadvārassa bhavanti moghā supineva laddhaṃ purisassa vittaṃ. Anāsakā thaṇḍilasāyikā ca pāto sinānañca tayo ca vedā kharājinaṃ jaṭā paṅko mantā sīlabbataṃ tapo kuhanā vaṅkadaṇḍā ca udakā ca manāni ca @Footnote: 1 Sī. selissakāni karontā. Yu. selissakāni karonti. 2 Yu. kiṇhā. @3 Ma. bharatakānaṃ. 4 Yu. vo. 5 Ma. Yu. ahesuṃ. 6 Ma. Yu. ca jhāne. @7 Ma. Yu. ime ca. 8 Ma. japāmaseti. Yu. jappamaseti. 9 Ma. Yu. puthuattadaṇḍā. @10 Ma. Yu. virajujhamānā.

--------------------------------------------------------------------------------------------- page149.

Vaṇṇā ete brāhmaṇānaṃ katā kiñcikkhabhāvanā cittañca susamāhitaṃ vippasannamanāvilaṃ akhilaṃ sabbabhūtesu so maggo brahmapattiyāti. [207] Atha kho te māṇavakā kupitā anattamanā yena lohicco brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavocuṃ yagghe bhavaṃ jāneyya samaṇo mahākaccāno brāhmaṇānaṃ mante ekaṃsena asaṃvadati 1- paṭikkosatīti . evaṃ vutte lohicco brāhmaṇo kupito ahosi anattamano . atha kho lohiccassa brāhmaṇassa etadahosi na kho pana metaṃ paṭirūpaṃ yohaṃ aññadatthuṃ māṇavakānaṃyeva sutvā samaṇaṃ mahākaccānaṃ akkoseyyaṃ virujjheyyaṃ 2- paribhāseyyaṃ yannūnāhaṃ upasaṅkamitvā puccheyyanti. {207.1} Atha kho lohicco brāhmaṇo tehi māṇavakehi saddhiṃ yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho lohicco brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca āgamaṃsu nu khvidha bho kaccāna amhākaṃ sambahulā antevāsikā kaṭṭhahārakā māṇavakāti . āgamaṃsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakāti . ahu pana bhoto kaccānassa tehi māṇavakehi saddhiṃ koci deva kathāsallāpoti. Ahu kho me brāhmaṇa tehi māṇavakehi saddhiṃ [3]- @Footnote: 1 Ma. Yu. apavadati . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Ma. Yu. kocideva kathāsallāpoti.

--------------------------------------------------------------------------------------------- page150.

Ahosi kathāsallāpoti . yathā kathaṃ pana bhoto kaccānassa tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti . evaṃ kho me brāhmaṇa tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti. Siṃluttamā pubbatarā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti .pe. Akhilaṃ sabbabhūtesu so maggo brahmapattiyāti. Evaṃ kho me brāhmaṇa tehi [1]- saddhiṃ ahosi kathāsallāpoti. Aguttadvāroti bhavaṃ kaccāno āha kittāvatā nu kho bho kaccāna aguttadvāro hotīti . idha brāhmaṇa ekacco cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe rūpe byāpajjati anupaṭṭhitāya 2- satiyāva viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . Kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati appiyarūpe [3]- dhamme byāpajjati anupaṭṭhitāya satiyāva viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . evaṃ kho brāhmaṇa aguttadvāro hotīti. [208] Acchariyaṃ bho kaccāna abbhūtaṃ bho kaccāna yāvañcidaṃ @Footnote: 1 Ma. Yu. māṇavakehi . 2 Ma. anupaṭṭhitakāyassati ca viharati. evamuparipi. @3 Ma. ca.

--------------------------------------------------------------------------------------------- page151.

Bhotā kaccānena aguttadvārova samāno aguttadvāroti akkhāto . Guttadvāroti bhavaṃ kaccāno āha kittāvatā nu kho bho kaccāna guttadvāro hotīti . idha brāhmaṇa bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati appiyarūpe rūpe na byāpajjati upaṭṭhitāya satiyāva viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti . yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati appiyarūpe dhamme na byāpajjati upaṭṭhitāya satiyāva viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho brāhmaṇa guttadvāro hotīti. [209] Acchariyaṃ bho kaccāna abbhūtaṃ bho kaccāna yāvañcidaṃ bhotā kaccānena guttadvārova samāno guttadvāroti 2- akkhāto. Abhikkantaṃ bho kaccāna abhikkantaṃ ko kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . evamevaṃ bho kaccānena anekapariyāyena dhammo pakāsito . esāhaṃ bho kaccāna taṃ @Footnote: 1 Yu. āmeṇḍitaṃ. 2 Yu. itisadudo natthi.

--------------------------------------------------------------------------------------------- page152.

Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ . yathā ca bhavaṃ kaccāno makkarakaṭe upāsakakulāni upasaṅkamati evamevaṃ lohiccakulaṃ upasaṅkamatu . tattha ye māṇavakā māṇavikā vā bhavantaṃ kaccānaṃ abhivādessanti paccupaṭṭhissanti āharissanti āsanaṃ vā udakaṃ vā dassanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 147-152. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2998&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2998&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=205&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1037              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1037              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]