ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [239]   Atthi  nu  kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma
bhikkhu    aññatreva    saddhāya   aññatra   ruciyā   aññatra   anussavā
aññatra    ākāraparivitakkā    aññatra    diṭṭhinijjhānakkhantiyā    aññaṃ
byākareyya   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti   pajānātīti   2-   .   bhagavaṃmūlakā   no  bhante  dhammā
bhagavaṃnettikā  bhagavaṃpaṭisaraṇā  .  sādhu  vata  bhante  bhagavantaṃyeva  paṭibhātu
etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
atthi   bhikkhave   pariyāyo   yaṃ   pariyāyaṃ   āgamma   bhikkhu  aññatreva
saddhāya   aññatra  ruciyā  aññatra  anussavā  aññatra  ākāraparivitakkā
aññatra         diṭṭhinijjhānakkhantiyā        aññaṃ        byākareyya
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [240]   Katamo   ca   bhikkhave   pariyāyo  yaṃ  pariyāyaṃ  āgamma
bhikkhu    aññatreva    saddhāya   .pe.   aññatra   diṭṭhinijjhānakkhantiyā
@Footnote: 1 Ma. Yu. dukkhaṃ yassa .  2 Ma. pajānāmīti. evamuparipi.
Aññaṃ    byākaroti    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ   itthattāyāti  pajānātīti  .  idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ
disvā    santaṃ   vā   ajjhattaṃ   rāgadosamohaṃ   atthi   me   ajjhattaṃ
rāgadosamohoti    pajānāti    asantaṃ    vā   ajjhattaṃ   rāgadosamohaṃ
natthi   me   ajjhattaṃ   rāgadosamohoti   pajānāti   .  yantaṃ  bhikkhave
bhikkhu    cakkhunā   rūpaṃ   disvā   santaṃ   vā   ajjhattaṃ   rāgadosamohaṃ
atthi    me    ajjhattaṃ    rāgadosamohoti    pajānāti   asantaṃ   vā
ajjhattaṃ    rāgadosamohaṃ    natthi    me    ajjhattaṃ    rāgadosamohoti
pajānāti.
     {240.1}  Api  nu khome 1- bhikkhave dhammā saddhāya vā veditabbā
ruciyā   vā  veditabbā  anussavena  vā  veditabbā  ākāraparivitakkena
vā   veditabbā   diṭṭhinijjhānakkhantiyā  vā  veditabbāti  .  no  hetaṃ
bhante  .  nanume  bhikkhave  dhammā  paññāya  disvā  veditabbāti. Evaṃ
bhante   .   ayampi  2-  kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma
bhikkhu    aññatreva    saddhāya   aññatra   ruciyā   aññatra   anussavā
aññatra    ākāraparivitakkā    aññatra    diṭṭhinijjhānakkhantiyā    aññaṃ
byākaroti    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānāti 3- .pe.
     [241]  Puna  caparaṃ  bhikkhave  bhikkhu  jivhāya  rasaṃ  sāyitvā  santaṃ
vā    ajjhattaṃ    .pe.    rāgadosamohoti   pajānāti   asantaṃ   vā
ajjhattaṃ    rāgadosamohaṃ    natthi    me    ajjhattaṃ    rāgadosamohoti
@Footnote: 1 Ma. khosaddo natthi .   2 Ma. Yu. ayaṃkho. evamuparipi .  3 Ma. pajānāmīti.
@evamuparipi.
Pajānāti  .  yantaṃ  bhikkhave  bhikkhu  1-  jivhāya  rasaṃ sāyitvā santaṃ vā
ajjhattaṃ    rāgadosamohaṃ    atthi    me    ajjhattaṃ    rāgadosamohoti
pajānāti   asantaṃ   vā   ajjhattaṃ   rāgadosamohaṃ   natthi  me  ajjhattaṃ
rāgadosamohoti  pajānāti  .  api  nu  khome  bhikkhave  dhammā  saddhāya
vā   veditabbā   ruciyā   vā  veditabbā  anussavena  vā  veditabbā
ākāraparivitakkena  vā  veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti.
No   hetaṃ   bhante   .   nanume   bhikkhave   dhammā   paññāya  disvā
veditabbāti  .  evaṃ  bhante  .  ayampi  kho bhikkhave bhikkhu 1- pariyāyo
yaṃ   pariyāyaṃ   āgamma   bhikkhu   aññatreva   saddhāya   aññatra  ruciyā
aññatra  anussavā  aññatra  ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
aññaṃ      byākaroti      khīṇā      jāti      vusitaṃ     brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti .pe.
     [242]   Puna  caparaṃ  bhikkhave  bhikkhu  manasā  dhammaṃ  viññāya  santaṃ
vā   ajjhattaṃ   rāgadosamohaṃ   atthi   me   ajjhattaṃ   rāgadosamohoti
pajānāti   asantaṃ   vā   ajjhattaṃ   rāgadosamohaṃ   natthi  me  ajjhattaṃ
rāgadosamohoti   pajānāti   .   yantaṃ   bhikkhave   bhikkhu  manasā  dhammaṃ
viññāya   santaṃ   vā   ajjhattaṃ   rāgadosamohaṃ   atthi   me   ajjhattaṃ
rāgadosamohoti    pajānāti    asantaṃ    vā   ajjhattaṃ   rāgadosamohaṃ
natthi me ajjhattaṃ rāgadosamohoti pajānāti.
     {242.1} Api nu khome bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Anussavena    vā    veditabbā   ākāraparivitakkena   vā   veditabbā
diṭṭhinijjhānakkhantiyā   vā   veditabbāti   .   no   hetaṃ   bhante .
Nanume   bhikkhave   dhammā   paññāya   disvā   veditabbāti   .   evaṃ
bhante   .   ayampi   kho   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma
bhikkhu    aññatreva    saddhāya   aññatra   ruciyā   aññatra   anussavā
aññatra    ākāraparivitakkā    aññatra    diṭṭhinijjhānakkhantiyā    aññaṃ
byākaroti    khīṇā   khāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāta pajānātīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 173-176. https://84000.org/tipitaka/read/roman_read.php?B=18&A=3515              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=3515              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=239&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1184              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1184              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]