ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [239]   Atthi  nu  kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma
bhikkhu    aññatreva    saddhāya   aññatra   ruciyā   aññatra   anussavā
aññatra    ākāraparivitakkā    aññatra    diṭṭhinijjhānakkhantiyā    aññaṃ
byākareyya   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti   pajānātīti   2-   .   bhagavaṃmūlakā   no  bhante  dhammā
bhagavaṃnettikā  bhagavaṃpaṭisaraṇā  .  sādhu  vata  bhante  bhagavantaṃyeva  paṭibhātu
etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
atthi   bhikkhave   pariyāyo   yaṃ   pariyāyaṃ   āgamma   bhikkhu  aññatreva
saddhāya   aññatra  ruciyā  aññatra  anussavā  aññatra  ākāraparivitakkā
aññatra         diṭṭhinijjhānakkhantiyā        aññaṃ        byākareyya
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [240]   Katamo   ca   bhikkhave   pariyāyo  yaṃ  pariyāyaṃ  āgamma
bhikkhu    aññatreva    saddhāya   .pe.   aññatra   diṭṭhinijjhānakkhantiyā
@Footnote: 1 Ma. Yu. dukkhaṃ yassa .  2 Ma. pajānāmīti. evamuparipi.

--------------------------------------------------------------------------------------------- page174.

Aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti . yantaṃ bhikkhave bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti. {240.1} Api nu khome 1- bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā anussavena vā veditabbā ākāraparivitakkena vā veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti . no hetaṃ bhante . nanume bhikkhave dhammā paññāya disvā veditabbāti. Evaṃ bhante . ayampi 2- kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 3- .pe. [241] Puna caparaṃ bhikkhave bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ .pe. rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti @Footnote: 1 Ma. khosaddo natthi . 2 Ma. Yu. ayaṃkho. evamuparipi . 3 Ma. pajānāmīti. @evamuparipi.

--------------------------------------------------------------------------------------------- page175.

Pajānāti . yantaṃ bhikkhave bhikkhu 1- jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti . api nu khome bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā anussavena vā veditabbā ākāraparivitakkena vā veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti. No hetaṃ bhante . nanume bhikkhave dhammā paññāya disvā veditabbāti . evaṃ bhante . ayampi kho bhikkhave bhikkhu 1- pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti .pe. [242] Puna caparaṃ bhikkhave bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti . yantaṃ bhikkhave bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti. {242.1} Api nu khome bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page176.

Anussavena vā veditabbā ākāraparivitakkena vā veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti . no hetaṃ bhante . Nanume bhikkhave dhammā paññāya disvā veditabbāti . evaṃ bhante . ayampi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti khīṇā khāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāta pajānātīti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 173-176. https://84000.org/tipitaka/read/roman_read.php?B=18&A=3515&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=3515&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=239&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1184              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1184              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]