ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [300]  Ekaṃ  samayaṃ  āyasmā  ca  ānando  āyasmā  ca udāyi
kosambiyaṃ   viharanti   ghositārāme   .   atha   kho   āyasmā  udāyi
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenāyasmā  ānando  tenupasaṅkami
upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā  udāyi  āyasmantaṃ  ānandaṃ  etadavoca  yatheva  nu kho āvuso
ānanda  ayaṃ  kāyo  bhagavatā  anekapariyāyena  akkhāto vivaṭo pakāsito
itipāyaṃ  kāyo  anattāti  .  sakkā  evamevaṃ 1- viññāṇampidaṃ ācikkhituṃ
desetuṃ  paññapetuṃ  paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ  itipidaṃ viññāṇaṃ
anattāti  .  yatheva kho āvuso udāyi ayaṃ kāyo bhagavatā anekapariyāyena
akkhāto  vivaṭo  pakāsito itipāyaṃ kāyo anattāti. Sakkā evamevaṃ 1-
viññāṇampidaṃ   ācikkhituṃ   desetuṃ   paññapetuṃ   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ
uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.
     [301]    Cakkhuñca    āvuso    paṭicca   rūpe   ca   uppajjati
cakkhuviññāṇanti  .   evamāvusoti  .  yo  cāvuso  hetu yo ca paccayo
cakkhuviññāṇassa   upādāya   so   ca   hetu  so  ca  paccayo  sabbena
@Footnote: 1 Ma. evameva.

--------------------------------------------------------------------------------------------- page209.

Sabbaṃ sabbathā sabbaṃ aparisesā 1- nirujjheyya api nu kho cakkhuviññāṇaṃ paññāyethāti . no hetaṃ āvuso imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ itipidaṃ viññāṇaṃ anattāti .pe. Jivhañcāvuso paṭicca rase ca uppajjati jivhāviññāṇanti . Evamāvusoti . yo cāvuso hetu yo ca paccayo jivhāviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā 1- nirujjheyya api nu kho jivhāviññāṇaṃ paññāyethāti. No hetaṃ āvuso imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ itipidaṃ viññāṇaṃ anattāti .pe. manañcāvuso paṭicca dhamme ca uppajjati manoviññāṇanti . evamāvusoti . yo cāvuso hetu yo ca paccayo manoviññāṇassa uppādāya so ca hetu so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesā 1- nirujjheyya api nu kho manoviññāṇaṃ paññāyethāti . no hetaṃ āvuso imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ itipidaṃ viññāṇaṃ anattāti. [302] Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kudhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkuṭakajātakaṃ 2- tamenaṃ mūle @Footnote: 1 Ma. aparisesaṃ . 2 Sī. Ma. Yu. akukkukajātaṃ.

--------------------------------------------------------------------------------------------- page210.

Chindeyya mūle chitvā agge chindeyya agge chetvā pattavaṭṭiṃ vinibbhujjeyya so tattha pheggumpi nādhigaccheyya kuto sāraṃ . Evameva kho āvuso bhikkhu chasu phassāyatananesu nevattānaṃ na attaniyaṃ samanupassati so evaṃ samanupassanto na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 18 page 208-210. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=300&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=180              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=300              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1271              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1271              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]