ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [31]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   gayāyaṃ  viharati
gayāsīse   saddhiṃ  bhikkhusahassena  .  tatra  kho  bhagavā  bhikkhū  āmantesi
sabbaṃ   bhikkhave   ādittaṃ   .   kiñca   bhikkhave   sabbaṃ   ādittaṃ  .
Cakkhuṃ    bhikkhave    ādittaṃ   rūpā   ādittā   cakkhuviññāṇaṃ   ādittaṃ
cakkhusamphasso     āditto    yampidaṃ    cakkhusamphassapaccayā    uppajjati
@Footnote: 1 Ma. sabbaṃ. Yu. sabbaṃ ca kho.

--------------------------------------------------------------------------------------------- page24.

Vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ . Kena ādittaṃ . rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi .pe. jivhā ādittā rasā ādittā jivhāviññāṇaṃ ādittaṃ jivhāsamphasso āditto yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ . kena ādittaṃ . rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi .pe. Mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ . Kena ādittaṃ . rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {31.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati

--------------------------------------------------------------------------------------------- page25.

Virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ . Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsūti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 23-25. https://84000.org/tipitaka/read/roman_read.php?B=18&A=445&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=445&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=31&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=31              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=140              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=140              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]