ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [320]  Bhūtapubbaṃ  bhikkhave  kummo  kacchapo  sāyaṇhasamayaṃ anunadītīre
gocarapasuto  ahosi  .  sigālopi  2- kho bhikkhave sāyaṇhasamayaṃ anunadītīre
gocarapasuto   ahosi   .   addasā   kho   bhikkhave   kummo   kacchapo
sigālaṃ    dūrato   va   gocarapasutaṃ   disvāna   soṇḍipañcamāni   aṅgāni
sake   kapāle   samodahitvā   appossukko   tuṇhībhūto  saṅkasāyati .
Sigālopi  kho  bhikkhave  addasa  3-  kummaṃ  kacchapaṃ  dūrato  va gocarapasutaṃ
disvāna   yena   kummo   kacchapo   tenupasaṅkami   upasaṅkamitvā   kummaṃ
kacchapaṃ   paccupaṭṭhito  ahosi  .  yadāyaṃ  kummo  kacchapo  soṇḍipañcamānaṃ
aṅgānaṃ    aññataraṃ    vā    aññataraṃ    vā   aṅgaṃ   abhininnāmessati
tattheva ca 4- naṃ gahetvā uddālitvā khādissāmīti.
     {320.1}   Yadā   kho  bhikkhave  kummo  kacchapo  soṇḍipañcamānaṃ
aṅgānaṃ  aññataraṃ  vā  aññataraṃ  vā  aṅgaṃ  na  abhininnāmi. Atha sigālo
kummamhā  nibbijja  pakkāmi  otāraṃ  alabhamāno . Evameva kho bhikkhave
tumhepi  6-  māro pāpimā satataṃ samitaṃ paccupaṭṭhito appeva nāmāhaṃ imesaṃ
@Footnote: 1 Ma. Yu. kho .   2 Ma. Yu. siṅgālo. evamuparipi .  3 Yu. addasā. 4 Ma. Yu.
@casaddo atthi.

--------------------------------------------------------------------------------------------- page223.

Cakkhuto vā otāraṃ labheyyaṃ .pe. Jivhāto vā otāraṃ labheyyaṃ .pe. Manato vā otāraṃ labheyyanti. {320.2} Tasmātiha bhikkhave indriyesu guttadvārā viharatha cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha mā anubyañjanaggāhino yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjatha rakkhatha cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatha . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha mā anubyañjanaggāhino yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjatha rakkhatha manindriyaṃ manindriye saṃvaraṃ āpajjatha . yato tumhe bhikkhave indriyesu guttadvārā viharissatha . atha tumhehipi māro pāpimā nibbijja pakkamissati otāraṃ alabhamāno kummamhāva sigāloti. [321] Kummova aṅgāni sake kapāle samodahaṃ bhikkhu manovitakke anissito aññamaheṭhayāno parinibbuto na upavadeyya kañcīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 222-223. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4501&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4501&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=320&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=186              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=320              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1876              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1876              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]