ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page238.

[339] Atha kho aññataro bhikkhu yena aññataro bhikkhu tenupasaṅki upasaṅkamitvā taṃ bhikkhuṃ etadavoca kittāvatā nu kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . yato kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti. Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhāveyyākaraṇena 1- yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca kittāvatā nu kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . yato kho āvuso bhikkhu pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhāveyyākaraṇena yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca kittāvatā nu kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . yato kho āvuso bhikkhu catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhāveyyākaraṇena yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca kittāvatā nu kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . yato kho āvuso bhikkhu yaṅkiñci samudayadhammaṃ @Footnote: 1 Ma. pañhaveyyākaraṇena. Yu. pañhavyākaraṇena. evamuparipi.

--------------------------------------------------------------------------------------------- page239.

Sabbantaṃ nirodhadhammanti yathābhūtaṃ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti. [340] Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhā- veyyākaraṇena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca idhāhaṃ bhante yenaññataro bhikkhu tenupasaṅkamiṃ upasaṅkamitvā taṃ bhikkhuṃ etadavocaṃ kittāvatā nu kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . evaṃ vutte bhante so bhikkhu maṃ etadavoca yato kho āvuso bhikkhu 1- channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti ettāvatā [2]- kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hoti 3- . atha khohaṃ bhante asantuṭṭho tassa bhikkhussa pañhāveyyākaraṇena yena aññataro bhikkhu tenupasaṅkamiṃ upasaṅkamitvā taṃ bhikkhuṃ etadavocaṃ kittāvatā nu kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . Evaṃ vutte bhante so bhikkhu maṃ etadavoca yato kho āvuso bhikkhu pañcannaṃ upādānakkhandhānaṃ .pe. catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca yathābhūtaṃ pajānāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti yathābhūtaṃ pajānāti ettāvatā kho āvuso bhikkhuno dassanaṃ suvisuddhaṃ hotīti . atha khohaṃ bhante asantuṭṭho tassa bhikkhussa pañhāveyyākaraṇena yena bhagavā tenupasaṅkamiṃ .pe. @Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. nu ... . 3 Ma. Yu. hotīti.

--------------------------------------------------------------------------------------------- page240.

Kittāvatā nu kho bhante bhikkhuno dassanaṃ suvisuddhaṃ hotīti. [341] Seyyathāpi bhikkhu purisassa kiṃsuko adiṭṭhapubbo assa . So yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya kīdiso bho purisa kiṃsukoti. So evaṃ vadeyya kāḷako kho ambho purisa kiṃsuko seyyathāpi jhāmakhāṇūti. Tena kho pana bhikkhu samayena tādisovassa kiṃsuko yathā 1- tassa purisassa dassanaṃ. Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa pañhāveyyākaraṇena yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya kīdiso ambho purisa kiṃsukoti. So evaṃ vadeyya lohitako kho ambho purisa kiṃsuko seyyathāpi maṃsapesīti. Tena kho pana bhikkhu samayena tādisovassa kiṃsuko yathāpi tassa purisassa dassanaṃ . Atha kho so bhikkhu puriso asantuṭṭho tassa purisassa paṇhāveyyākaraṇena yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya upasaṅkamitvā taṃ purisaṃ evaṃ vadeyya kīdiso bho purisa kiṃsukoti. So evaṃ vadeyya ocīrakajāto 2- kho ambho purisa kiṃsuko ādiṇṇasipāṭiko seyyathāpi sirīsoti . tena kho pana bhikkhu samayena tādisovassa kiṃsuko yathāpi tassa purisassa dassanaṃ . atha kho so bhikkhu puriso asantuṭaṭho tassa purisassa pañhāveyyākaraṇena yenaññataro puriso kiṃsukassa dassāvī tenupasaṅkameyya upasaṅkamitvā @Footnote: 1 Ma. Yu. yathāpi . 2 Yu. odīrakajāto.

--------------------------------------------------------------------------------------------- page241.

Taṃ purisaṃ evaṃ vadeyya kīdiso bho purisa kiṃsukoti . so evaṃ vadeyya bahalapattapalāso saṇḍacchāyo 1- kho ambho purisa kiṃsuko seyyathāpi nigrodhoti . tena kho pana bhikkhu samayena tādisovassa kiṃsuko yathāpi tassa purisassa dassanaṃ . evameva kho bhikkhu yathā yathā adhimuttānaṃ tesaṃ sappurisānaṃ dassanaṃ suvisuddhaṃ hoti 2- tathā tathā kho chekehi 3- sappurisehi byākataṃ. [342] Seyyathāpi bhikkhu rañño paccantimaṃ nagaraṃ daḷhaṃ 4- pākāratoraṇaṃ chadvāraṃ tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā . puratthimāya disāya āgantvā sīghaṃ dūtayugaṃ taṃ dovārikaṃ evaṃ vadeyya katthambho 5- purisa imassa nagarassa nagarasāmīti . so evaṃ vadeyya eso bhante majjhe siṅghāṭake nisinnoti . atha kho taṃ sīghaṃ dūtayugaṃ nagarasāmissa yathābhūtaṃ vacanaṃ nīyādetvā yathāgatamaggaṃ paṭipajjeyya . pacchimāya disāya āgantvā sīghaṃ dūtayugaṃ .pe. uttarāya disāya dakkhiṇāya disāya āgantvā sīghaṃ dūtayugaṃ taṃ dovārikaṃ evaṃ vadeyya katthambho purisa imassa nagarassa nagarasāmīti . so evaṃ vadeyya eso bhante majjhe siṅghāṭake nisinnoti . atha kho taṃ sīghaṃ dūtayugaṃ nagarasāmissa yathābhūtaṃ vacanaṃ nīyādetvā yathāgatamaggaṃ paṭipajjeyya . Upamā kho myāyaṃ bhikkhu katā atthassa viññāpanāya ayañcettha @Footnote: 1 Ma. sandacchāyo. 2 Yu. ayaṃ pāṭho natthi. 3 Sī. Ma. Yu. tehi. @4 Ma. daḷhuddhāpaṃ. Yu. daḷhuddāpaṃ. 5 Ma. kahaṃ bho. Yu. kahambho. evamuparipi.

--------------------------------------------------------------------------------------------- page242.

Attho nagaranti kho bhikkhu imassetaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa niccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . 1- Chadvārāti kho bhikkhu channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . dovārikoti kho bhikkhu satiyā etaṃ adhivacanaṃ . sīghaṃ dūtayuganti kho bhikkhu samathavipassanānametaṃ adhivacanaṃ . nagarasāmīti kho bhikkhu viññāṇassetaṃ adhivacanaṃ . majjhe siṅghāṭakāti 2- kho bhikkhu catunnetaṃ mahābhūtānaṃ adhivacanaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā . yathābhūtaṃ vacananti kho bhikkhu nibbānassetaṃ adhivacanaṃ . yathāgatamaggoti kho bhikkhu ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ . seyyathīdaṃ . sammādiṭṭhiyā .pe. Sammāsamādhissāti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 238-242. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4839&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4839&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=339&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=191              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=339              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2508              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2508              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]