ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [346]  Seyyathāpi  bhikkhave  puriso  arugatto  pakkagatto  saravanaṃ
paviseyya  tassa  kusakaṇṭakā  cepi  3-  pāde  vijjheyyuṃ  .  sarapattāni
@Footnote: 1 Ma. ettha ca panāyaṃ jano ativelaṃ pamatto paḷlitoti .  2 Ma. samanvesati.
@evamuparipi .  3 Ma. Yu. ceva.
Pakkagattāni  vilekheyyuṃ 1-. Evaṃ hi so bhikkhave [2]- bhiyyoso mattāya
tatonidānaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedayetha  3-  .  evameva kho bhikkhave
idhekacco  bhikkhu  gāmagato  vā  araññagato  vā  labhati  vattāraṃ  ayañca
so   4-   āyasmā   evaṃkārī   evaṃsamācāro  asucigāmakaṇṭakoti .
Taṃ kaṇṭakoti iti 5- viditvā asaṃvaro ca saṃvaro ca veditabbo.
     [347]  Kathañca  bhikkhave  asaṃvaro  hoti  .  idha bhikkhu cakkhunā rūpaṃ
disvā    piyarūpe    rūpe   adhimuccati   appiyarūpe   rūpe   byāpajjati
anupaṭṭhitakāyasati    ca    viharati    parittacetaso    tañca   cetovimuttiṃ
paññāvimuttiṃ     yathābhūtaṃ    nappajānāti    yatthassa    te    uppannā
pāpakā   akusalā   dhammā   aparisesā   nirujjhanti   .  sotena  saddaṃ
sutvā   .   ghānena   gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ  sāyitvā .
Kāyena   phoṭṭhabbaṃ   phusitvā   .   manasā   dhammaṃ   viññāya   piyarūpe
dhamme    adhimuccati   appiyarūpe   dhamme   byāpajjati   anupaṭṭhitakāyasati
ca   viharati   parittacetaso   tañca   cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ
nappajānāti    yatthassa    te   uppannā   pāpakā   akusalā   dhammā
aparisesā nirujjhanti.
     [348]    Seyyathāpi   bhikkhave   puriso   chappāṇake   gahetvā
nānāvisaye   nānāgocare   daḷhāya  rajjuyā  bandheyya  ahiṃ  gahetvā
@Footnote: 1 Ma. sarapattāni ca gattāni vilekheyyuṃ. 2 Ma. Yu. puriso. 3 Ma. Yu.
@paṭisaṃvediyetha. 4 Yu. kho. 5 Yu. itisaddo natthi.
Daḷhāya   rajjuyā   bandheyya  suṃsumāraṃ  1-  gahetvā  daḷhāya  rajjuyā
bandheyya    pakkhiṃ    gahetvā   daḷhāya   rajjuyā   bandheyya   kukkuraṃ
gahetvā   daḷhāya   rajjuyā   bandheyya   sigālaṃ   gahetvā   daḷhāya
rajjuyā   bandheyya   makkaṭaṃ   gahetvā   daḷhāya   rajjuyā   bandheyya
daḷhāya   rajjuyā   bandhitvā   majjhe   gaṇṭhiṃ  karitvā  osajjeyya .
Atha   kho   te   bhikkhave   chappāṇakā  nānāvisayā  nānāgocarā  sakaṃ
sakaṃ    gocaravisayaṃ    āviñcheyyuṃ    .    ahi    āviñcheyya   vammikaṃ
pavekkhāmīti   .   suṃsumāro   āviñcheyya  udakaṃ  pavekkhāmīti  .  pakkhī
āviñcheyya   ākāsaṃ   ḍessāmīti   .   kukkuro   āviñcheyya   gāmaṃ
pavekkhāmīti   .  sigālo  āviñcheyya  sīvathikaṃ  pavekkhāmīti  .  makkaṭo
āviñcheyya  vanaṃ  pavekkhāmīti  .  yadā kho te bhikkhave chappāṇakājjhattā
assu   kilantā   atha   yo  nesaṃ  2-  pāṇakā  balavataro  assa  tassa
te   anuvatteyyuṃ  anuvidhāyeyyuṃ  3-  vasaṃ  gaccheyyuṃ  .  evameva  kho
bhikkhave   yassa   kassaci   bhikkhuno   kāyagatāsati   abhāvitā  abahulīkatā
taṃ   cakkhuṃ   āviñchati   manāpiyesu   rūpesu   amanāpiyā  rūpā  paṭikūlā
honti  .pe.  jivhā  āviñchati  .  kāyo  āviñchati . Mano āviñchati
manāpiyesu    dhammesu    amanāpiyā    dhammā    paṭikūlā   honti  .
Evaṃ kho bhikkhave asaṃvaro hoti.
     [349]   Kathañca   bhikkhave  saṃvaro  hoti  .  idha  bhikkhave  bhikkhu
@Footnote: 1 Ma. susumāraṃ. evamuparipi .  2 Ma. Yu. atha kho yo nesaṃ .  3 Yu. anuvidhīyeyyuṃ.
Cakkhunā   rūpaṃ   disvā   piyarūpe   rūpe   nādhimuccati  appiyarūpe  rūpe
na   byāpajjati   upaṭṭhitakāyasati   ca   viharati   appamāṇacetaso   tañca
cetovimuttiṃ     paññāvimuttiṃ    yathābhūtaṃ    pajānāti    yatthassa    te
uppannā   pāpakā   akusalā  dhammā  aparisesā  nirujjhanti  .  sotena
saddaṃ   sutvā   .pe.   ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya
rasaṃ   sāyitvā   .pe.   kāyena   phoṭṭhabbaṃ   phusitvā  .pe.  manasā
dhammaṃ   viññāya   piyarūpe   dhamme   nādhimuccati   appiyarūpe  dhamme  na
byāpajjati    upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso   tañca
cetovimuttiṃ     paññāvimuttiṃ    yathābhūtaṃ    pajānāti    yatthassa    te
uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
     [350]  Seyyathāpi  bhikkhave puriso chappāṇake gahetvā nānāvisaye
nānāgocare   daḷhāya   rajjuyā   bandheyya   ahiṃ   gahetvā   .pe.
Suṃsumāraṃ   gahetvā   .pe.  kukkuraṃ  gahetvā  .  sigālaṃ  gahetvā .
Makkaṭaṃ    gahetvā   daḷhāya   rajjuyā   bandheyya   daḷhāya   rajjuyā
bandhitvā  daḷhe  khīle  vā  thambhe  vā  upanibandheyya  .  atha kho te
bhikkhave   chappāṇakā   nānāvisayā   nānāgocarā  sakaṃ  sakaṃ  gocaravisayaṃ
āviñcheyyuṃ   .   ahi   āviñcheyya  vammikaṃ  pavekkhāmīti  .  suṃsumāro
āviñcheyya    udakaṃ   pavekkhāmīti   .   pakkhī   āviñcheyya   ākāsaṃ
ḍessāmīti   .   kukkuro   āviñcheyya  gāmaṃ  pavekkhāmīti  .  sigālo
āviñcheyya    sīvathikaṃ   pavekkhāmīti   .   makkaṭo   āviñcheyya   vanaṃ
Pavekkhāmīti   .  yadā  kho  te  1-  bhikkhave  chappāṇakājjhattā  assu
kilantā  atha  tameva  khīlaṃ  vā  thambhaṃ  2-  vā  upatiṭṭheyyuṃ upanisīdeyyuṃ
upanipajjeyyuṃ   .   evameva   kho   bhikkhave   yassa   kassaci  bhikkhuno
kāyagatāsati    bhāvitā   bahulīkatā   taṃ   cakkhu   nāviñchati   manāpiyesu
rūpesu    amanāpiyā    rūpā   na   paṭikūlā   honti   .pe.   jivhā
nāviñchati   .pe.   mano   nāviñchati   manāpiyesu   dhammesu  amanāpiyā
dhammā   na   paṭikūlā  honti  .  evaṃ  kho  bhikkhave  saṃvaro  hoti .
Daḷhe   khīle   vā   thambhe  vāti  kho  bhikkhave  kāyagatāsatiyā  etaṃ
adhivacanaṃ  .  tasmātiha  [3]-  bhikkhave  evaṃ  sikkhitabbaṃ kāyagatā no sati
bhāvitā   bhavissati   bahulīkatā   yānīkatā   vatthukatā  anuṭṭhitā  paricitā
susamāraddhāti. Evaṃ hi vo 4- bhikkhave sikkhitabbanti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 245-249. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5003              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5003              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=346&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=193              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=346              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2836              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2836              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]