ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                    Rahogatavaggo dutiyo
     [391]   Atha   kho   aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   so   bhikkhu   bhagavantaṃ   etadavoca   idha  mayhaṃ  bhante
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  tisso
vedanā   vuttā   bhagavatā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā
vedanā   imā  tisso  vedanā  vuttā  bhagavatā  .  vuttaṃ  kho  panetaṃ
bhagavatā   yaṅkiñci   vedayitaṃ  taṃ  dukkhasminti  kiṃ  nu  kho  etaṃ  bhagavatā
sandhāya bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti.
     {391.1}  Sādhu  sādhu  bhikkhu  tisso  imā  bhikkhu  vedanā vuttā
mayā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā  vedanā  imā tisso
vedanā  vuttā  mayā  .  vuttaṃ  kho panetaṃ bhikkhu mayā yaṅkiñci vedayitaṃ taṃ
dukkhasminti  taṃ  kho  panetaṃ  bhikkhu  mayā  saṅkhārānaṃyeva  aniccataṃ sandhāya
bhāsitaṃ  yaṅkiñci  vedayitaṃ  taṃ  dukkhasminti  .  taṃ  kho  panetaṃ  bhikkhu mayā
saṅkhārānaṃyeva     khayadhammataṃ    vayadhammataṃ    virāgadhammataṃ    nirodhadhammataṃ
vipariṇāmadhammataṃ sandhāya bhāsitaṃ yaṅkiñci vedayitaṃ taṃ dukkhasminti.
     [392]   Atha   kho  pana  bhikkhu  mayā  anupubbasaṅkhārānaṃ  nirodho
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā  niruddhā  hoti  dutiyajjhānaṃ
Samāpannassa   vitakkavicārā   niruddhā   honti   tatiyajjhānaṃ  samāpannassa
pīti   niruddhā  hoti  catutthajjhānaṃ  samāpannassa  assāsapassāsā  niruddhā
honti   ākāsānañcāyatanaṃ   samāpannassa   rūpasaññā   niruddhā   hoti
viññāṇañcāyatanaṃ     samāpannassa     ākāsānañcāyatanasaññā    niruddhā
hoti   ākiñcaññāyatanaṃ   samāpannassa   viññāṇañcāyatanasaññā   niruddhā
hoti    nevasaññānāsaññāyatanaṃ    samāpannassa    ākiñcaññāyatanasaññā
niruddhā  hoti  saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā
honti. Khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti moho
niruddho hoti.
     [393]  Atha  kho  bhikkhu  mayā  anupubbasaṅkhārānaṃ vūpasamo akkhāto
paṭhamajjhānaṃ  samāpannassa  vācā  vūpasantā  hoti  dutiyajjhānaṃ  samāpannassa
vitakkavicārā   vūpasantā  honti  .pe.  saññāvedayitanirodhaṃ  samāpannassa
saññā  ca  vedanā  ca vūpasantā honti. Khīṇāsavassa bhikkhu rāgo vūpasanto
hoti doso vūpasanto hoti moho vūpasanto hoti.
     [394]    Chayimā   bhikkhu   passaddhiyo   paṭhamajjhānaṃ   samāpannassa
vācā   paṭippassaddhā   hoti   dutiyajjhānaṃ   samāpannassa   vitakkavicārā
paṭippassaddhā       honti      tatiyajjhānaṃ      samāpannassa      pīti
paṭippassaddhā    hoti    catutthajjhānaṃ    samāpannassa    assāsapassāsā
Paṭippassaddhā     honti    saññāvedayitanirodhaṃ    samāpannassa    saññā
ca    vedanā   ca   paṭippassaddhā   honti   .   khīṇāsavassa   bhikkhuno
rāgo    paṭippassaddho   hoti   doso   paṭippassaddho   hoti   moho
paṭippassaddho hotīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 268-270. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5454              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5454              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=391&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=391              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3061              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3061              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]