ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [395]  Seyyathāpi  bhikkhave  ākāsepi  1- vividhā vātā vāyanti
puratthimāpi   vātā   vāyanti   pacchimāpi   vātā   vāyanti   uttarāpi
vātā    vāyanti    dakkhiṇāpi    vātā    vāyanti   sarajāpi   vātā
vāyanti   arajāpi   vātā   vāyanti   sītāpi  vātā  vāyanti  uṇhāpi
vātā    vāyanti    parittāpi   vātā   vāyanti   adhimattāpi   vātā
vāyanti   .   evameva  kho  bhikkhave  imasmiṃ  kāyasmiṃ  vividhā  vedanā
uppajjanti   sukhāpi   vedanā   uppajjati   dukkhāpi   vedanā  uppajjati
adukkhamasukhāpi vedanā uppajjatīti.
     [396] Yathāpi vātā ākāse        vāyanti vividhā puthū 2-
              puratthimā pacchimā cāpi     uttarā atha dakkhiṇā.
              Sarajā arajā cāpi 3-        sītā uṇhā ca ekadā
              adhimattā parittā ca          puthū 2- vāyanti mālutā.
              Tathevimasmiṃ 4- kāyasmiṃ       samuppajjanti vedanā
              sukhadukkhasamuppatti            adukkhamasukhā ca yā.
              Yatova 5- bhikkhu ātāpī      sampajāno nirujjhati 6-
              tato so vedanā sabbā     parijānāti paṇḍito.
@Footnote: 1 Ma. Yu. ākāse .  2 Yu. puthu .  3 Ma. capi. Yu. vāpi. 4 Yu. tathevimasmiṃpi.
@5 Ma. Yu. yato ca .  6 Ma. sampajaññaṃ na riñcati. Yu. sampajāno nirūpadhi.
             So vedanā pariññāya         diṭṭhe dhamme anāsavo
              kāyassa bhedā dhammaṭṭho     saṅkhaṃ nūpeti 1- vedagūti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 270-271. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5494              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5494              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=395&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=395              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3074              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3074              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]