ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page347.

Cittagahapatipucchāsaṃyuttaṃ 1- [537] Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane . tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānanti . tatrekaccehi therehi bhikkhūhi evaṃ byākataṃ hoti saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānābyañjanā cāti . Ekaccehi therehi bhikkhūhi evaṃ byākataṃ hoti saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā byañjanameva nānanti. [538] Tena kho pana samayena citto gahapati migapathakaṃ anuppatto hoti kenacideva karaṇīyena . assosi kho citto gahapati sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānanti . Tatrekaccehi therehi bhikkhūhi evaṃ byākataṃ saññojananti vā @Footnote: 1 Ma. Yu. cittasaṃyuttaṃ.

--------------------------------------------------------------------------------------------- page348.

Āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānābyañjanā cāti . ekaccehi therehi bhikkhūhi evaṃ byākataṃ saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā byañjanameva nānanti. [539] Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca sutametaṃ 1- bhante sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānanti . Ekaccehi therehi bhikkhūhi evaṃ byākataṃ saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānābyañjanā cāti . ekaccehi therehi bhikkhūhi evaṃ byākataṃ saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā byañjanameva nānanti . evaṃ gahapatīti . saññojananti vā bhante saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānābyañjanā ca . Tenahi bhante upamaṃ 2- karissāmi . upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. [540] Seyyathāpi bhante kāḷo ca balibaddo 3- odāto ca @Footnote: 1 Ma. sutaṃ metaṃ . 2 Ma. Yu. upamaṃ vo . 3 Yu. balivaddo. evamuparipi.

--------------------------------------------------------------------------------------------- page349.

Balibaddo ekena dāmena vā yottena vā saṃyuttā assu . Yo nu kho evaṃ vadeyya kāḷo balibaddo odātassa balibaddassa saññojanaṃ odāto balibaddo kāḷassa balibaddassa saññojananti . Sammā nu kho so vadamāno vadeyyāti . no hetaṃ gahapati . na kho gahapati kāḷo balibaddo odātassa balibaddassa saññojanaṃ napi odāto balibaddo kāḷassa balibaddassa saññojanaṃ yena kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saññojananti . evameva kho bhante na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na sotaṃ saddānaṃ . na ghānaṃ gandhānaṃ . na jivhā rasānaṃ . na kāyo phoṭṭhabbānaṃ saññojanaṃ na phoṭṭhabbā kāyassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . Na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti . lābhā te gahapati suladdhaṃ te gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 347-349. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7044&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7044&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=537&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=257              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=537              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3325              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3325              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]