ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [546]   Ekaṃ   samayaṃ   sambahulā   therā   bhikkhū  macchikāsaṇḍe
viharanti   ambāṭakavane   .   atha   kho   citto  gahapati  yena  therā
@Footnote: 1 Ma. āvuso. 2 Yu. patibhāseyyāti.
Bhikkhū    tenupasaṅkami    upasaṅkamitvā    there    bhikkhū   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  citto  gahapati  there
bhikkhū  etadavoca  adhivāsentu  me  bhante  therā  svātanāya bhattanti.
Adhivāsesuṃ   kho   therā   bhikkhū   tuṇhībhāvena   .   atha  kho  citto
gahapati   therānaṃ   bhikkhūnaṃ   adhivāsanaṃ   viditvā   uṭṭhāyāsanā   there
bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [547]  Atha  kho  therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena   cittassa   gahapatissa   nivesanaṃ
tenupasaṅkamiṃsu     upasaṅkamitvā    paññatte    āsane    nisīdiṃsu   .
Atha  kho  citto  gahapati  yena  therā  bhikkhū  tenupasaṅkami  upasaṅkamitvā
there   bhikkhū   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno
kho   citto   gahapati   āyasmantaṃ  theraṃ  etadavoca  yā  imā  bhante
thera   anekavihitā   diṭṭhiyo  loke  uppajjanti  sassato  lokoti  vā
asassato   lokoti   vā   antavā   lokoti   vā  anantavā  lokoti
vā   taṃ   jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vā  hoti
tathāgato   paraṃ   maraṇāti   vā  na  hoti  tathāgato  paraṃ  maraṇāti  vā
hoti  ca  na  ca  hoti  tathāgato  paraṃ  maraṇāti  vā  neva  hoti  na na
hoti  tathāgato  paraṃ  maraṇāti  vā  .  (yāni  cimāni dvāsaṭṭhidiṭṭhigatāni
brahmajāle   bhaṇitāni)   .  imā  nu  kho  bhante  diṭṭhiyo  kismiṃ  sati
honti kismiṃ asati na hontīti.
     [548]  Evaṃ  vutte  āyasmā  thero  tuṇhī  ahosi . Dutiyampi
kho   citto   gahapati   .pe.  tatiyampi  kho  citto  gahapati  āyasmantaṃ
theraṃ  etadavoca  yā  imā  bhante  thera  anekavihitā  diṭṭhiyo  loke
uppajjanti   sassato   lokoti   vā   asassato  lokoti  vā  antavā
lokoti   vā   anantavā   lokoti   vā   taṃ   jīvaṃ  taṃ  sarīranti  vā
aññaṃ   jīvaṃ   aññaṃ   sarīranti   vā   hoti   tathāgato   paraṃ   maraṇāti
vā   na   hoti   tathāgato  paraṃ  maraṇāti  vā  hoti  ca  na  ca  hoti
tathāgato   paraṃ   maraṇāti   vā   neva   hoti  na  na  hoti  tathāgato
paraṃ    maraṇāti    vā    .    (yāni    cimāni    dvāsaṭṭhidiṭṭhigatāni
brahmajāle   bhaṇitāni)   .  imā  nu  kho  bhante  diṭṭhiyo  kismiṃ  sati
honti   kismiṃ   asati   na  hontīti  .  tatiyampi  kho  āyasmā  thero
tuṇhī ahosi.
     [549]   Tena   kho   pana   samayena  āyasmā  isidatto  tasmiṃ
bhikkhusaṅghe   sabbanavako   hoti   .   atha   kho   āyasmā   isidatto
āyasmantaṃ   theraṃ   etadavoca   byākaromahaṃ   bhante   thera   cittassa
gahapatino   etaṃ   pañhanti   .   byākarohi   tvaṃ   āvuso   isidatta
cittassa   gahapatino   etaṃ   pañhanti  .  evaṃ  hi  tvaṃ  gahapati  pucchasi
yā   imā   bhante   thera   anekavihitā   diṭṭhiyo  loke  uppajjanti
sassato   lokoti   vā   asassato   lokoti   vā   antavā  lokoti
vā   anantavā   lokoti   vā  .pe.  imā  nu  kho  bhante  diṭṭhiyo
Kismiṃ sati honti kismiṃ asati na hontīti. Evaṃ bhante.
     {549.1}   Yā   imā   gahapati   anekavihitā   diṭṭhiyo  loke
uppajjanti   sassato   lokoti   vā   asassato  lokoti  vā  antavā
lokoti  vā  anantavā  lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti vā aññaṃ jīvaṃ
aññaṃ   sarīranti   vā   hoti   tathāgato   paraṃ  maraṇāti  vā  na  hoti
tathāgato   paraṃ   maraṇāti   vā  hoti  ca  na  ca  hoti  tathāgato  paraṃ
maraṇāti  vā  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti  vā.
(yāni   cimāni   dvāsaṭṭhidiṭṭhigatāni   brahmajāle   bhaṇitāni)  .  imā
kho   gahapati   diṭṭhiyo   sakkāyadiṭṭhiyā   sati   honti   sakkāyadiṭṭhiyā
asati na hontīti.
     [550]   Kathaṃ   pana  bhante  sakkāyadiṭṭhi  hotīti  .  idha  gahapati
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme     avinīto     sappurisānaṃ     adassāvī     sappurisadhammassa
akovido     sappurisadhamme    avinīto    rūpaṃ    attato    samanupassati
rūpavantaṃ   vā   attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  vedanaṃ
attato  samanupassati  .pe.  saññaṃ  ...  saṅkhāre  ... Viññāṇaṃ attato
samanupassati    viññāṇavantaṃ    vā    attānaṃ    attani   vā   viññāṇaṃ
viññāṇasmiṃ vā attānaṃ. Evaṃ kho gahapati sakkāyadiṭṭhi hotīti.
     [551]  Kathaṃ  pana  bhante  sakkāyadiṭṭhi  na  hotīti  .  idha gahapati
Sutavā   ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido  ariyadhamme
vinīto     1-     sappurisānaṃ    dassāvī    sappurisadhammassa    kovido
sappurisadhamme   vinīto   1-   na  rūpaṃ  attato  samanupassati  na  rūpavantaṃ
vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ vā attānaṃ. Na vedanaṃ.
Na   saññaṃ   .   na   saṅkhāre   .   na  viññāṇaṃ  attato  samanupassati
na    viññāṇavantaṃ    vā   attānaṃ   na   attani   vā   viññāṇaṃ   na
viññāṇasmiṃ   vā   attānaṃ   .   evaṃ   kho   gahapati  sakkāyadiṭṭhi  na
hotīti   .   kuto   bhante  ayyo  isidatto  āgacchatīti  .  avantiyā
khohaṃ   gahapati   āgacchāmīti   .   atthi   bhante   avantiyā  isidatto
nāma    kulaputto    amhākaṃ   adiṭṭhasahāyo   pabbajito   diṭṭho   so
āyasmatāti  .  evaṃ  gahapatīti  .  kahaṃ  nu  kho so 2- bhante āyasmā
etarahi viharatīti.
     [552]   Evaṃ   vutte   āyasmā   isidatto  tuṇhī  ahosi .
Ayyo   no   bhante   isidattoti   .   evaṃ   gahapatīti   .  abhiramatu
bhante    ayyo    isidatto    macchikāsaṇḍe    ramaṇīyaṃ    ambāṭakavanaṃ
ahaṃ        ayyassa        isidattassa       ussukkaṃ       karissāmi
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti.
Kalyāṇaṃ vuccati gahapatīti.
     [553]   Atha  kho  citto  gahapati  āyasmato  isidattassa  bhāsitaṃ
abhinanditvā   anumoditvā  there  bhikkhū  paṇītena  khādanīyena  bhojanīyena
sahatthā  santappesi  sampavāresi  .  atha  kho  therā  bhikkhū  bhuttāvino
@Footnote: 1 Ma. Yu. suvinīto .  2 Yu. soti natthi.
Onītapattapāṇino   uṭṭhāyāsanā   pakkamiṃsu   .   atha   kho   āyasmā
thero   āyasmantaṃ   isidattaṃ  etadavoca  sādhu  kho  tvaṃ  1-  āvuso
isidatta    eso   pañho   paṭibhāsi   neso   pañho   mamaṃ   paṭibhāsi
tenahāvuso  isidatta  yadā  aññathāpi  2-  evarūpo  pañho āgaccheyya
taññevettha   paṭibhāseyyāsīti   3-   .  atha  kho  āyasmā  isidatto
senāsanaṃ    saṃsāmetvā    pattacīvaramādāya   macchikāsaṇḍamhā   pakkāmi
yaṃ   macchikāsaṇḍamhā   pakkāmi   tathā   pakkantova   ahosi   na   puna
paccāgacchīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 351-356. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7143              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7143              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=546&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=259              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=546              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3347              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3347              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]