ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [546]   Ekaṃ   samayaṃ   sambahulā   therā   bhikkhū  macchikāsaṇḍe
viharanti   ambāṭakavane   .   atha   kho   citto  gahapati  yena  therā
@Footnote: 1 Ma. āvuso. 2 Yu. patibhāseyyāti.

--------------------------------------------------------------------------------------------- page352.

Bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca adhivāsentu me bhante therā svātanāya bhattanti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena . atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. [547] Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṃ tenupasaṅkamiṃsu upasaṅkamitvā paññatte āsane nisīdiṃsu . Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā . (yāni cimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni) . imā nu kho bhante diṭṭhiyo kismiṃ sati honti kismiṃ asati na hontīti.

--------------------------------------------------------------------------------------------- page353.

[548] Evaṃ vutte āyasmā thero tuṇhī ahosi . Dutiyampi kho citto gahapati .pe. tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā . (yāni cimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni) . imā nu kho bhante diṭṭhiyo kismiṃ sati honti kismiṃ asati na hontīti . tatiyampi kho āyasmā thero tuṇhī ahosi. [549] Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti . atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca byākaromahaṃ bhante thera cittassa gahapatino etaṃ pañhanti . byākarohi tvaṃ āvuso isidatta cittassa gahapatino etaṃ pañhanti . evaṃ hi tvaṃ gahapati pucchasi yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā .pe. imā nu kho bhante diṭṭhiyo

--------------------------------------------------------------------------------------------- page354.

Kismiṃ sati honti kismiṃ asati na hontīti. Evaṃ bhante. {549.1} Yā imā gahapati anekavihitā diṭṭhiyo loke uppajjanti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā. (yāni cimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni) . imā kho gahapati diṭṭhiyo sakkāyadiṭṭhiyā sati honti sakkāyadiṭṭhiyā asati na hontīti. [550] Kathaṃ pana bhante sakkāyadiṭṭhi hotīti . idha gahapati assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati .pe. saññaṃ ... saṅkhāre ... Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Evaṃ kho gahapati sakkāyadiṭṭhi hotīti. [551] Kathaṃ pana bhante sakkāyadiṭṭhi na hotīti . idha gahapati

--------------------------------------------------------------------------------------------- page355.

Sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme vinīto 1- sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme vinīto 1- na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ. Na vedanaṃ. Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . evaṃ kho gahapati sakkāyadiṭṭhi na hotīti . kuto bhante ayyo isidatto āgacchatīti . avantiyā khohaṃ gahapati āgacchāmīti . atthi bhante avantiyā isidatto nāma kulaputto amhākaṃ adiṭṭhasahāyo pabbajito diṭṭho so āyasmatāti . evaṃ gahapatīti . kahaṃ nu kho so 2- bhante āyasmā etarahi viharatīti. [552] Evaṃ vutte āyasmā isidatto tuṇhī ahosi . Ayyo no bhante isidattoti . evaṃ gahapatīti . abhiramatu bhante ayyo isidatto macchikāsaṇḍe ramaṇīyaṃ ambāṭakavanaṃ ahaṃ ayyassa isidattassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Kalyāṇaṃ vuccati gahapatīti. [553] Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho therā bhikkhū bhuttāvino @Footnote: 1 Ma. Yu. suvinīto . 2 Yu. soti natthi.

--------------------------------------------------------------------------------------------- page356.

Onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu . atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca sādhu kho tvaṃ 1- āvuso isidatta eso pañho paṭibhāsi neso pañho mamaṃ paṭibhāsi tenahāvuso isidatta yadā aññathāpi 2- evarūpo pañho āgaccheyya taññevettha paṭibhāseyyāsīti 3- . atha kho āyasmā isidatto senāsanaṃ saṃsāmetvā pattacīvaramādāya macchikāsaṇḍamhā pakkāmi yaṃ macchikāsaṇḍamhā pakkāmi tathā pakkantova ahosi na puna paccāgacchīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 351-356. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7143&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7143&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=546&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=259              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=546              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3347              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3347              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]