ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [580]   Tena   kho  pana  samayena  acelo  kassapo  macchikasaṇḍaṃ
anuppatto   hoti   cittassa   gahapatino   purāṇagihisahāyo   .  assosi
kho   citto   gahapati   acelo   kira   kassapo  macchikasaṇḍaṃ  anuppatto
amhākaṃ    purāṇagihisahāyoti   .   atha   kho   citto   gahapati   yena
acelo    kassapo   tenupasaṅkami   upasaṅkamitvā   acelena   kassapena
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  citto  gahapati acelaṃ kassapaṃ etadavoca
kīvaciraṃ  pabbajitosi  bhante  kassapāti  1-  .  tiṃsamattāni  kho me gahapati
vassāni   pabbajitassāti   .   imehi  2-  pana  te  bhante  tiṃsamattehi
vassehi    atthi    koci    uttarimanussadhammo   alamariyañāṇadassanaviseso
adhigato  phāsuvihāroti  .  imehi  kho  me gahapati tiṃsamattehi vassehi 3-
natthi    koci    uttarimanussadhammo    alamariyañāṇadassanaviseso   adhigato
phāsuvihāro  aññatra  naggeyyā  ca  muṇḍeyyā  ca  vāḷanippotanāya 4-
cāti.
     [581]   Evaṃ  vutte  citto  gahapati  acelaṃ  kassapaṃ  etadavoca
acchariyaṃ   vata   bho   abbhutaṃ   vata   bho  dhammassa  svākkhātatā  yatra
hi    nāma    tiṃsamattehi    vassehi    na    koci   uttarimanussadhammo
alamariyañāṇadassanaviseso   adhigato   bhavissati   5-  phāsuvihāro  aññatra
naggeyyā  ca  muṇḍeyyā  ca vāḷanippotanāya 4- cāti. Tuyhampana gahapati
@Footnote: 1 Yu. Ma. pabbajitassa bhante kassapāti .  2 Yu. imehi kho .  3 Ma. Yu. vassehi
@pabbajitassa .  4 Ma. Yu. pavāḷanipphoṭanāya .  5 Ma. abhavissa.
Kīvaciraṃ  upāsakattaṃ  upagatassāti  .  mayhampi  kho  pana  bhante tiṃsamattāni
vassāni  upāsakattaṃ  upagatassāti  .  imehi  pana  te  gahapati tiṃsamattehi
vassehi    atthi    koci    uttarimanussadhammo   alamariyañāṇadassanaviseso
adhigato  phāsuvihāroti  .  gihinopi  siyā  bhante  ahaṃ hi bhante yāvadeva
ākaṅkhāmi  vivicceva  kāmehi  vivicca  akusalehi  dhammehi savitakkaṃ savicāraṃ
vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharāmi. Ahaṃ hi bhante yāvadeva
ākaṅkhāmi   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyajjhānaṃ   upasampajja
viharāmi  .  ahaṃ  hi  bhante  yāvadeva ākaṅkhāmi pītiyā ca virāgā .pe.
Tatiyajjhānaṃ  upasampajja  viharāmi  .  ahañhi  bhante  yāvadeva  ākaṅkhāmi
sukhassa   ca  pahānā  .pe.  catutthajjhānaṃ  upasampajja  viharāmi  .  sace
kho  panāhaṃ  bhante  bhagavatā  1- paṭhamataraṃ byākareyyaṃ 2-. Anacchariyaṃ kho
panetaṃ   yaṃ   maṃ   bhagavā  evaṃ  byākareyya  natthi  taṃ  saññojanaṃ  yena
saññojanena saṃyutto citto gahapati puna imaṃ lokaṃ āgaccheyyāti.
     [582]  Evaṃ  vutte  acelo  kassapo  cittaṃ  gahapatiṃ  etadavoca
acchariyaṃ    vata    bho    abbhutaṃ   vata   bho   dhammassa   svākkhātatā
yatra    hi    nāma    gihī   odātavasano   evarūpaṃ   uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ     adhigamissati   phāsuvihāraṃ   labheyyāhaṃ   gahapati
imasmiṃ   dhammavinaye  pabbajjaṃ  labheyyaṃ  upasampadanti  .  atha  kho  citto
@Footnote: 1 Ma. Yu. bhagavato .  2 Ma. kālaṃ kareyyaṃ.
Gahapati   acelaṃ   kassapaṃ   ādāya   yena   therā   bhikkhū  tenupasaṅkami
upasaṅkamitvā   there   bhikkhū  etadavoca  ayaṃ  bhante  acelo  kassapo
amhākaṃ   purāṇagihisahāyo   imaṃ   therā   pabbājentu   upasampādentu
ahamassa      ussukaṃ     karissāmi     cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānanti.
     {582.1}   Alattha   1-   acelo   kassapo  imasmiṃ  dhammavinaye
pabbajjaṃ    alattha    upasampadaṃ    .   acirūpasampanno   ca   panāyasmā
kassapo   eko   vūpakaṭṭho   appamatto   ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā kassapo arahataṃ ahosīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 370-372. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7518              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7518              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=580&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=265              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=580              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3558              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3558              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]