ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [583]  Tena  kho  pana  samayena  citto  gahapati  ābādhiko hoti
dukkhito  bāḷhagilāno  .  atha  kho  sambahulā  ārāmadevatā vanadevatā
rukkhadevatā     osadhītiṇavanappatīsu     adhivatthā     devatā    saṅgamma
samāgamma   cittaṃ   gahapatiṃ   etadavocuṃ   paṇidhehi  gahapati  anāgatamaddhānaṃ
rājā   assaṃ   cakkavattīti   .   evaṃ   vutte  citto  gahapati  [2]-
ārāmadevatā      vanadevatā      rukkhadevatā      osadhītiṇavanappatīsu
adhivatthā   devatā   etadavoca   tampi   aniccaṃ   tampi   adhuvaṃ   tampi
pahāya gamanīyanti.
@Footnote: 1 Ma. alattha kho. 2 Ma. Yu. tā.

--------------------------------------------------------------------------------------------- page373.

[584] Evaṃ vutte cittassa gahapatino mittāmaccā ñātisālohitā cittaṃ gahapatiṃ etadavocuṃ satiṃ ayyaputta upaṭṭhapehi mā vippalapasīti 1- . kintāhaṃ 2- vadāmi yaṃ maṃ tumhe evaṃ vadetha satiṃ ayyaputta upaṭṭhapehi mā vippalapasīti . evaṃ kho tvaṃ ayyaputta vadesi tampi aniccaṃ tampi adhuvaṃ tampi pahāya gamanīyanti . tathā hi pana maṃ ārāmadevatā vanadevatā rukkhadevatā osadhītiṇavanappatīsu adhivatthā devatā evamāhaṃsu paṇidhehi gahapati anāgatamaddhānaṃ rājā assaṃ cakkavattīti . tāhaṃ evaṃ vadāmi tampi aniccaṃ .pe. Tampi pahāya gamanīyanti. {584.1} Kimpana tā ayyaputta ārāmadevatā vanadevatā rukkhadevatā osadhītiṇavanappatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu paṇidhehi gahapati anāgatamaddhānaṃ rājā assaṃ cakkavattīti . tāsaṃ kho ārāmadevatānaṃ vanadevatānaṃ rukkhadevatānaṃ osadhītiṇavanappatīsu adhivatthānaṃ devatānaṃ evaṃ hoti ayaṃ kho citto gahapati sīlavā kalyāṇadhammo sace paṇidahissati anāgatamaddhānaṃ rājā assaṃ cakkavattīti . Tassa kho ayaṃ 3- ijjhissati sīlavato cetopaṇidhi sīlassa 4- visuddhattā dhammiko dhammikaṃ balaṃ anuppadassatīti 5- . Imā kho tā ārāmadevatā vanadevatā rukkhadevatā osadhītiṇavanappatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu paṇidhehi gahapati anāgatamaddhānaṃ rājā @Footnote: 1 Ma. Yu. vippalapīti. 2 Yu. kintyāhaṃ. 3 Yu. tassa kho ayanti ime pāṭhā @natthi. 4 Ma. Yu. ayaṃ pāṭho natthi . 5 Ma. phalaṃ anupassatīti. Yu. phalaṃ @anusarissatīti.

--------------------------------------------------------------------------------------------- page374.

Assaṃ cakkavattīti . tāhaṃ evaṃ vadāmi tampi aniccaṃ tampi adhuvaṃ tampi pahāya gamanīyanti . tenahi ayyaputta amhepi ovadāhīti 1-. [585] Tasmā hi vo evaṃ sikkhitabbaṃ buddhe aveccappasādena samannāgatā bhavissāma itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti . dhamme aveccappasādena samannāgatā bhavissāma svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . Saṅghe aveccappasādena samannāgatā bhavissāma supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti . yaṃ kho pana 2- kiñci kule deyyadhammaṃ sabbantaṃ appaṭivibhattaṃ bhavissati sīlavantehi kalyāṇadhammehīti . evaṃ hi vo sikkhitabbanti . atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca [3]- cāge ca samādapetvā kālamakāsīti. Cittagahapatipucchā samattā 4-. @Footnote: 1 Yu. ovadehīti . 2 Yu. kho panāti saddo natthi . 3 Yu. pasādetvā. @4 Ma. Yu. cittasaṃyuttaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page375.

Tassuddānaṃ saññojanā 1- dve isidattā mahako kāmabhū pica godatto ca nigaṇṭho ca acelena gilānanti 2-. ----------- @Footnote: 1 Ma. saṃyojanaṃ . 2 Ma. gilānadassananti.


             The Pali Tipitaka in Roman Character Volume 18 page 372-375. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7571&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7571&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=583&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=266              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=583              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3567              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3567              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]