ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                       Gāmaṇisaṃyuttaṃ
     [586]  Atha  kho  caṇḍo  gāmaṇī  1-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   caṇḍo   gāmaṇī   bhagavantaṃ   etadavoca   ko   nu  kho
bhante   hetu   ko  paccayo  yena  midhekacco  caṇḍo  2-  caṇḍotve
saṅkhaṃ   gacchati   ko  pana  bhante  hetu  ko  paccayo  yena  midhekacco
sorato  3-  soratotveva  saṅkhaṃ  gacchatīti  .  idha 4- gāmaṇi ekaccassa
rāgo    appahīno    hoti   rāgassa   appahīnattā   pare   kopenti
parehi    kopiyamāno    kopaṃ   pātukaroti   so   caṇḍotveva   saṅkhaṃ
gacchati   .   doso   appahīno   hoti   dosassa   appahīnattā   pare
kopenti   parehi   kopiyamāno   kopaṃ   pātukaroti   so  caṇḍotveva
saṅkhaṃ   gacchati   .   moho   appahīno   hoti   mohassa   appahīnattā
pare    kopenti    parehi    kopiyamāno    kopaṃ   pātukaroti   so
caṇḍotveva   saṅkhaṃ   gacchati   .  ayaṃ  kho  gāmaṇi  hetu  ayaṃ  paccayo
yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati.
     [587]   Idha   pana   gāmaṇi   ekaccassa   rāgo  pahīno  hoti
rāgassa   pahīnattā   pare   na   kopenti   parehi  kopiyamāno  kopaṃ
na   pātukaroti   so   soratotveva   saṅkhaṃ  gacchati  .  doso  pahīno
hoti   dosassa   pahīnattā   pare   na   kopenti  parehi  kopiyamāno
@Footnote: 1 Ma. Yu. gāmaṇi. 2-3 Yu. na āmeṇḍitaṃ .  4 Yu. idha kho.
Kopaṃ   na   pātukaroti   so   soratotveva   saṅkhaṃ  gacchati  .  moho
pahīno    hoti    mohassa   pahīnattā   pare   na   kopenti   parehi
kopiyamāno   kopaṃ   na   pātukaroti   so  soratotveva  saṅkhaṃ  gacchati
ayaṃ   kho   gāmaṇi   hetu   ayaṃ   paccayo   yena  midhekacco  sorato
soratotveva saṅkhaṃ gacchatīti.
     [588]   Evaṃ   vutte   caṇḍo   gāmaṇī   bhagavantaṃ   etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti   1-   .   evameva  2-  bhagavatā  anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhante   bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ   bhante   3-   bhagavā  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṅgatanti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 376-377. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7632              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7632              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=586&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=267              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=586              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3582              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]