ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [596]  Atha  kho  assāroho  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
assāroho     gāmaṇī    bhagavantaṃ    etadavoca    sutammetaṃ    bhante
pubbakānaṃ     ācariyapācariyānaṃ     assārohānaṃ    bhāsamānānaṃ    yo
so    assāroho   saṅgāme   ussahati   vāyamati   tamenaṃ   ussahantaṃ
vāyamantaṃ    pare    hananti    pariyāpādenti   so   kāyassa   bhedā
paraṃ     maraṇā    sarajitānaṃ    devānaṃ    sahabyataṃ    upapajjatīti   .
Idha   bhagavā   kimāhāti   .   alaṃ   gāmaṇi   tiṭṭhatetaṃ  mā  maṃ  etaṃ
pucchīti    .    dutiyampi    kho   .pe.   tatiyampi   kho   assāroho
gāmaṇī     bhagavantaṃ     etadavoca     sutammetaṃ    bhante    pubbakānaṃ
ācariyapācariyānaṃ      assārohānaṃ      bhāsamānānaṃ     yo     so
assāroho     saṅgāme    ussahati    vāyamati    tamenaṃ    ussahantaṃ

--------------------------------------------------------------------------------------------- page383.

Vāyamantaṃ pare hananti pariyāpādenti so kāyassa bhedā paraṃ maraṇā sarajitānaṃ devānaṃ sahabyataṃ upapajjatīti . idha bhagavā kimāhāti. {596.1} Addhā kho tyāhaṃ gāmaṇi nālatthaṃ alaṃ gāmaṇi tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . apica kho tyāhaṃ byākarissāmi. Yo so gāmaṇi assāroho saṅgāme ussahati vāyamati tassa taṃ cittaṃ pubbe gahitaṃ dukkaṭaṃ duppaṇihitaṃ ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vāti . tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti so kāyassa bhedā paraṃ maraṇā sarajito nāma nirayo tattha upapajjati . sace kho panassa evaṃ diṭṭhi hoti yo so assāroho saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti so kāyassa bhedā paraṃ maraṇā sarajitānaṃ devānaṃ sahabyataṃ upapajjatīti . sāssa hoti micchādiṭṭhi . micchādiṭṭhikassa kho panāhaṃ gāmaṇi purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti. [597] Evaṃ vutte assāroho gāmaṇī parodi assūni pavattesi . etaṃ kho tyāhaṃ gāmaṇi nālatthaṃ alaṃ gāmaṇi tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha . api cāhaṃ bhante pubbakehi ācariyapācariyehi assārohehi dīgharattaṃ nikato vañcito paluddho yo

--------------------------------------------------------------------------------------------- page384.

So assāroho saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti so kāyassa bhedā paraṃ maraṇā sarajitānaṃ devānaṃ sahabyataṃ upapajjatīti . abhikkantaṃ bhante .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 382-384. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7763&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7763&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=596&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=271              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=596              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]