ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [65]  Sabbūpādānapariyādānāya  vo  bhikkhave  dhammaṃ  desissāmi taṃ
Suṇātha   .   katamo   ca   bhikkhave  sabbūpādānapariyādānāya  dhammo .
Taṃ   kiṃ   maññatha   bhikkhave   cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti . No hetaṃ bhante. Rūpā
.pe.   cakkhuviññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Cakkhusamphasso   nicco   vā   anicco   vāti   .  anicco  bhante .
Yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tampi   niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ
bhante   .   sotaṃ   ghānaṃ   jivhā   kāyo  mano  dhammā  manoviññāṇaṃ
manosamphasso        yampidaṃ        manosamphassapaccayā       uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  niccaṃ  vā
aniccaṃ   vāti   .   aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     {65.1}   Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi        nibbindati       yampidaṃ       cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tasmiṃpi
nibbindati     .pe.     jivhāyapi    nibbindati    rasesupi    nibbindati
Jivhāviññāṇepi     jivhāsamphassepi     yampidaṃ     jivhāsamphassapaccayā
uppajjati     .pe.     manasmiṃpi    nibbindati    dhammesupi    nibbindati
manoviññāṇepi   nibbindati   manosamphassepi   yampidaṃ   manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā tasmiṃpi nibbindati
nibbindaṃ  virajjati  virāgā  vimuccati  .  vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Dasamaṃ.
                   Avijjāvaggo paṭhamo.
                        Tassuddānaṃ
        avijjā saññojanā dve    āsavena dve vuttā
        anusayā apare dve              pariññā dve pariyādinnā 1-.
                   Vaggo tena pavuccatīti.
                       ---------
@Footnote: 1 Ma. Yu. pariyādinnaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 40-42. https://84000.org/tipitaka/read/roman_read.php?B=18&A=785              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=785              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=65&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=65              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]