ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page43.

Migajālavaggo dutiyo [66] Sāvatthīnidānaṃ . atha kho āyasmā migajālo yena bhagavā .pe. ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca ekavihārī ekavihārīti bhante vuccati kittāvatā nu kho bhante ekavihārī hoti kittāvatā ca pana sadutiyavihārī hotīti. {66.1} Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1- tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi 2- nandiyā sati sārāgo hoti sārāge sati saññogo hoti . nandisaññojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccati .pe. {66.2} Santi kho migajāla jivhāviññeyyā rasā .pe. Manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandiyā sati sārāgo hoti sārāge sati saññogo hoti. Nandisaññojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccati . evaṃvihārī ca migajāla bhikkhu kiñcāpi araññavanapatthāni 3- pantāni senāsanāni @Footnote: 1 Ma. Yu. rajanīyā. evamuparipi. 2 Ma. nandī. sabbattha īdisameva. @3 Yu. araññe ....

--------------------------------------------------------------------------------------------- page44.

Paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni atha kho sadutiyavihārīti vuccati . Taṃ kissa hetu . taṇhā hissa dutiyā sāssa appahīnā tasmā sadutiyavihārīti vuccati. [67] Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti . Nandisaññojanavisaṃyutto kho migajāla bhikkhu ekavihārīti vuccati .pe. santi kho migajāla jivhāviññeyyā rasā .pe. santi 1- kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti . nandisaññojanavisaṃyutto kho migajāla bhikkhu ekavihārīti vuccati . evaṃvihārī ca migajāla bhikkhu kiñcāpi gāmante viharati ākiṇṇo 2- bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi @Footnote: 1 Ma. santi ca kho. evamuparipi . 2 Yu. ākiṇṇe.

--------------------------------------------------------------------------------------------- page45.

Titthiyasāvakehi atha kho ekavihārīti vuccatīti . evaṃvihārī ca migajāla bhikkhu vuccatīti . taṃ kissa hetu . taṇhā hissa dutiyā sāssa pahīnā tasmā ekavihārīti vuccati. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 43-45. https://84000.org/tipitaka/read/roman_read.php?B=18&A=821&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=66&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=303              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=303              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]