ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [68]  Atha  kho  āyasmā migajālo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ   nisinno   kho   āyasmā   migajālo   bhagavantaṃ   etadavoca
sādhu    me    bhante    bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ
bhagavato    dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī
pahitatto vihareyyanti.
     {68.1}  Santi  kho  migajāla  cakkhuviññeyyā  rūpā  iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati
abhivadati   ajjhosāya  tiṭṭhati  tassa  taṃ  abhinandato  abhivadato  ajjhosāya
tiṭṭhato    uppajjati    nandi    nandisamudayā   dukkhasamudayo   migajālāti
vadāmi  .pe.  santi  kho  migajāla  jivhāviññeyyā  rasā  .pe.  santi
kho   migajāla   manoviññeyyā  dhammā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati  abhivadati  ajjhosāya
tiṭṭhati   tassa   taṃ  abhinandato  abhivadato  ajjhosāya  tiṭṭhato  uppajjati
nandi nandisamudayā dukkhasamudayo migajālāti vadāmi.
     [69]   Santi  kho  migajāla  cakkhuviññeyyā  rūpā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu  nābhinandati
nābhivadati   na   ajjhosāya   tiṭṭhati   tassa  taṃ  anabhinandato  anabhivadato
Anajjhosāya    tiṭṭhato    nandi    nirujjhati   nandinirodhā   dukkhanirodho
migajālāti    vadāmi   .pe.   santi   kho   migajāla   jivhāviññeyyā
rasā   .pe.   santi   kho   migajāla   manoviññeyyā   dhammā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
nābhinandati   nābhivadati   anajjhosāya  1-  tiṭṭhati  tassa  taṃ  anabhinandato
anabhivadato    anajjhosāya    tiṭṭhato    nandi    nirujjhati   nandinirodhā
dukkhanirodho migajālāti vadāmīti.
     [70]  Atha  kho  āyasmā  migajālo  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi  .  atha  kho  āyasmā  migajālo  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto  2-  na  cirasseva  yassatthāya  kulaputtā
sammadeva  agārasmā  anagāriyaṃ  pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭhe       va       dhamme      sayaṃ      abhiññā      sacchikatvā
upasampajja   viharati   3-   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti   abbhaññāsi   .   aññataro  ca  4-  panāyasmā
migajālo arahataṃ ahosīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 45-46. https://84000.org/tipitaka/read/roman_read.php?B=18&A=865              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=865              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=68&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=68              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=327              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]