ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [762]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  āyasmā
anurādho   bhagavato   avidūre   araññakuṭikāyaṃ   viharati   .   atha   kho
sambahulā     aññatitthiyā     paribbājakā     yenāyasmā    anurādho
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmatā   anurādhena  saddhiṃ  sammodiṃsu
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  .
Ekamantaṃ   nisinnā   kho   te   aññatitthiyā   paribbājakā  āyasmantaṃ
anurādhaṃ   etadavocuṃ  yo  so  āvuso  anurādha  tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   imesu   catūsu   ṭhānesu
@Footnote: 1 Ma. Yu. na virodhayissati. evamuparipi.
Paññāpayamāno    paññapeti    hoti    tathāgato   paraṃ   maraṇāti   vā
na   hoti   tathāgato   paraṃ   maraṇāti   vā   hoti   ca  na  ca  hoti
tathāgato   paraṃ   maraṇāti   vā   neva   hoti  na  na  hoti  tathāgato
paraṃ   maraṇāti   vāti   .   yo   so  āvuso  tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   aññatra   imehi   catūhi
ṭhānehi   paññāpayamāno   paññapeti   hoti   tathāgato   paraṃ   maraṇāti
vā   na   hoti   tathāgato   paraṃ   maraṇāti   vā   hoti   ca  na  ca
hoti   tathāgato   paraṃ   maraṇāti   vā   neva   hoti   na   na  hoti
tathāgato paraṃ maraṇāti vāti.
     [763]   Evaṃ  vutte  te  aññatitthiyā  paribbājakā  āyasmantaṃ
anurādhaṃ   etadavocuṃ   so   cāyaṃ   bhikkhu  navo  bhavissati  acirapabbajito
thero   vā   pana   bālo  abyattoti  .  atha  kho  te  aññatitthiyā
paribbājakā   āyasmantaṃ   anurādhaṃ   navavādena   ca   bālavādena   ca
apasādetvā uṭṭhāyāsanā pakkamiṃsu.
     {763.1}   Atha   kho   āyasmato   anurādhassa   acirapakkantesu
aññatitthiyesu    paribbājakesu    etadahosi    sace    kho   maṃ   te
aññatitthiyā    paribbājakā    uttariṃ    puccheyyuṃ   kathaṃ   byākaramāno
nu    khvāhaṃ    tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   vuttavādī   ceva
bhagavato   assaṃ   na   ca   bhagavantaṃ   abhūtena   abbhācikkheyyaṃ  dhammassa
cānudhammaṃ    byākareyyaṃ    na   ca   koci   sahadhammiko   vādānupāto
gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [764]  Atha  kho  āyasmā  anurādho  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   anurādho   bhagavantaṃ   etadavoca   idhāhaṃ
bhante   bhagavato   avidūre  araññakuṭikāyaṃ  viharāmi  .  atha  kho  bhante
sambahulā     aññatitthiyā     paribbājakā     yenāhaṃ    tenupasaṅkamiṃsu
upasaṅkamitvā    mayā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ  nisinnā  kho  bhante
te   aññatitthiyā   paribbājakā   maṃ   etadavocuṃ   yo   so  āvuso
anurādha    tathāgato    uttamapuriso    paramapuriso   paramapattipatto   taṃ
tathāgato   imesu   catūsu   ṭhānesu   paññāpayamāno   paññapeti   hoti
tathāgato   paraṃ   maraṇāti   vā   .pe.   neva   hoti   na  na  hoti
tathāgato   paraṃ   maraṇāti   vāti   .   evaṃ   vuttohaṃ   bhante   te
aññatitthiye   paribbājake   etadavocaṃ   yo   so   āvuso  tathāgato
uttamapuriso    paramapuriso    paramapattipatto    taṃ   tathāgato   aññatra
imehi   catūhi   ṭhānehi   paññāpayamāno   paññapeti   hoti   tathāgato
paraṃ   maraṇāti   vā   .pe.   neva   hoti   na   na  hoti  tathāgato
paraṃ   maraṇāti   vāti   .   evaṃ   vutte   bhante   te  aññatitthiyā
paribbājakā    maṃ    etadavocuṃ   so   cāyaṃ   bhikkhu   navo   bhavissati
acirapabbajito   thero   vā   pana  bālo  abyattoti  .  atha  kho  maṃ
bhante   te   aññatitthiyā   paribbājakā   navavādena   ca  bālavādena
Ca   apasādetvā   uṭṭhāyāsanā   pakkamiṃsu   .   tassa   mayhaṃ  bhante
acirapakkantesu     tesu    aññatitthiyesu    paribbājakesu    etadahosi
sace   kho   maṃ   te  aññatitthiyā  paribbājakā  uttariṃ  puccheyyuṃ  kathaṃ
byākaramāno    nu    khvāhaṃ    tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ
vuttavādī    ceva    bhagavato    assaṃ    na    ca   bhagavantaṃ   abhūtena
abbhācikkheyyaṃ    dhammassa    cānudhammaṃ    byākareyyaṃ   na   ca   koci
sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ gaccheyyāti.
     [765]  Taṃ  kiṃ  maññasi  anurādha  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti.
Aniccaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vā   taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu
taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti .
No   hetaṃ   bhante   .   vedanā  niccā  vā  aniccā  vāti  .pe.
Saññā   .   saṅkhārā   .   viññāṇaṃ   niccaṃ   vā   aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No hetaṃ bhante.
     [766]   Tasmātiha   anurādha  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ  vā  hīnaṃ  vā
paṇītaṃ   vā  yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi
Na    meso    attāti    .    evametaṃ    yathābhūtaṃ    sammappaññāya
daṭṭhabbaṃ    .    yā    kāci    vedanā   atītānāgatapaccuppannā  .
Yā   kāci   saññā   .   ye   keci  saṅkhārā  .  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso  attāti  .  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  anurādha  sutavā  ariyasāvako
rūpasmiṃpi    nibbindati    vedanāyapi    nibbindati    saññāyapi   nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati   virāgā   vimuccati   .   vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti.
     [767]  Taṃ  kiṃ  maññasi  anurādha  rūpaṃ  tathāgatoti  samanupassasīti .
No  hetaṃ  bhante  .  vedanaṃ tathāgatoti samanupassasīti. No hetaṃ bhante.
Saññaṃ   tathāgatoti   samanupassasīti   .   no  hetaṃ  bhante  .  saṅkhāre
tathāgatoti   samanupassasīti  .  no  hetaṃ  bhante  .  viññāṇaṃ  tathāgatoti
samanupassasīti. No hetaṃ bhante.
     [768]    Taṃ    kiṃ    maññasi    anurādha    rūpasmiṃ   tathāgatoti
samanupassasīti   .   no   hetaṃ   bhante   .  aññatra  rūpā  tathāgatoti
samanupassasīti    .    no   hetaṃ   bhante   .   vedanāya   tathāgatoti
samanupassasīti   .   no   hetaṃ   bhante   .  aññatra  vedanāya  .pe.
Saññāya    .pe.    aññatra    saññāya   .pe.   saṅkhāresu   .pe.
Aññatra   saṅkhārehi   .pe.   viññāṇasmiṃ   tathāgatoti  samanupassasīti .
No   hetaṃ   bhante  .  aññatra  viññāṇā  tathāgatoti  samanupassasīti .
No hetaṃ bhante.
     [769]   Taṃ   kiṃ   maññasi  anurādha  rūpaṃ  vedanaṃ  saññaṃ  saṅkhāre
viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante.
     [770]  Taṃ  kiṃ  maññasi  anurādha  yaṃ  so  arūpī  avedano  asaññī
asaṅkhāro    aviññāṇo    tathāgatoti   samanupassasīti   .   no   hetaṃ
bhante  .  ettha  ca  te  anurādha  diṭṭhe  va  dhamme  saccato 1- vā
tathato   vā   anupalabbhiyamāno   kallaṃ   nu   te  taṃ  veyyākaraṇaṃ  yo
so    āvuso    tathāgato   uttamapuriso   paramapuriso   paramapattipatto
taṃ   tathāgato   aññatrimehi   catūhi   ṭhānehi  paññāpayamāno  paññapeti
hoti   tathāgato   paraṃ  maraṇāti  vā  .pe.  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti  vāti  .  no  hetaṃ  bhante  .  sādhu  sādhu
anurādha   pubbe   cāhaṃ   anurādha   etarahi   ca  dukkhañceva  paññapemi
dukkhassa ca nirodhanti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 462-467. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9384              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9384              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=762&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=283              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=762              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3842              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3842              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]