ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [779]   Ekam   samayam   ayasma   ca  sariputto  ayasma  ca
mahakotthito   baranasiyam   viharanti   isipatane  migadaye  .  atha  kho
ayasma      sariputto     sayanhasamayam     patisallana     vutthito
yenayasma    mahakotthito    tenupasankami   upasankamitva   ayasmata
mahakotthitena   saddhim  sammodi  sammodaniyam  katham  saraniyam  vitisaretva
ekamantam   nisidi   .   ekamantam   nisinno   kho  ayasma  sariputto
ayasmantam    mahakotthitam    etadavoca    kim    nu    kho    avuso
mahakotthita  hoti  tathagato  param  maranati  .pe.  kim  panavuso  neva
hoti   na   na  hoti  tathagato  param  maranati  .  iti  puttho  samano
etampi   kho   avuso   abyakatam  bhagavata  neva  hoti  na  na  hoti
tathagato   param   maranati  vadesi  .  ko  nu  kho  avuso  hetu  ko
paccayo yenetam abyakatam bhagavatati.
     [780]   Ruparamassa   kho   avuso   ruparatassa   rupasammuditassa
rupanirodham    ajanato    apassato    yathabhutam   hoti   tathagato   param
maranatipissa   hoti  .  na  hoti  tathagato  param  maranatipissa  hoti .
Hoti  ca  na  ca  hoti  tathagato  param  maranatipissa  hoti . Neva hoti
na   na   hoti   tathagato   param  maranatipissa  hoti  .  vedanaramassa
kho   avuso   vedanaratassa  vedanasammuditassa  vedananirodham  ajanato
apassato   yathabhutam   hoti   tathagato   param  maranatipissa  hoti  .pe.
Sannaramassa   kho   avuso   .   sankhararamassa   kho  avuso .
Vinnanaramassa    kho    avuso    vinnanaratassa    vinnanasammuditassa
vinnananirodham   ajanato   apassato   yathabhutam   hoti   tathagato   param
maranatipissa   hoti   .pe.   neva   hoti   na   na   hoti  tathagato
param maranatipissa hoti.
     [781]  Na  ruparamassa  kho  avuso na ruparatassa na rupasammuditassa
rupanirodham  janato  passato  yathabhutam  hoti  tathagato   param  maranatipissa
na  hoti  .pe. Neva hoti na na hoti tathagato param maranatipissa na hoti.
Na  vedanaramassa  kho  avuso  .  na  sannaramassa  kho  avuso .
Na  sankhararamassa  kho  avuso  .  na  vinnanaramassa  kho  avuso
na    vinnanaratassa    na    vinnanasammuditassa   vinnananirodham   janato
passato  yathabhutam  hoti  tathagato  param  maranatipissa  na  hoti. Na hoti
Tathagato  .pe.  neva  hoti  na  na  hoti  tathagato  param  maranatipissa
na   hoti   .   ayampi   1-   kho   avuso   hetu   ayam   paccayo
yenetam abyakatam bhagavatati.
     [782]  Siya  panavuso  annopi  pariyayo yena pariyayenetam 2-
abyakatam   bhagavatati   .  siya  avuso  .  bhavaramassa  kho  avuso
bhavaratassa    bhavasammuditassa    bhavanirodham   ajanato   apassato   yathabhutam
hoti  tathagato  param  maranatipissa  hoti  .pe.  neva  hoti  na na hoti
tathagato param maranatipissa hoti.
     [783]  Na  bhavaramassa  kho  avuso na bhavaratassa na bhavasammuditassa
bhavanirodham   janato  passato  yathabhutam  hoti  tathagato  param  maranatipissa
na  hoti  .pe.  neva  hoti  na  na  hoti  tathagato  param  maranatipissa
na hoti. Ayampi kho avuso pariyayo yenetam abyakatam bhagavatati.
     [784]   Siya   panavuso  annopi  pariyayo  yenetam  abyakatam
bhagavatati   .   siya   avuso   .   upadanaramassa   kho  avuso
upadanaratassa      upadanasammuditassa     upadananirodham     ajanato
apassato   yathabhutam   hoti   tathagato   param  maranatipissa  hoti  .pe.
Neva hoti na na hoti tathagato param maranatipissa hoti.
     [785]   Na   upadanaramassa  kho  avuso  na  upadanaratassa
na    upadanasammuditassa   upadananirodham   janato   passato   yathabhutam
@Footnote: 1 Ma. Yu. ayam kho. 2 Ma. yenetam. Yu. yena etam.
Hoti   tathagato   param   maranatipissa   na   hoti   .pe.  neva  hoti
na   na   hoti   tathagato  param  maranatipissa  na  hoti  .  ayampi  kho
avuso pariyayo yenetam abyakatam bhagavatati.
     [786]   Siya   panavuso  annopi  pariyayo  yenetam  abyakatam
bhagavatati  .  siya  avuso  .  tanharamassa  kho  avuso tanharatassa
tanhasammuditassa     tanhanirodham     ajanato     apassato    yathabhutam
hoti   tathagato   param   maranatipissa   hoti   .pe.   neva  hoti  na
na hoti tathagato param maranatipissa hoti.
     [787]   Na   tanharamassa   kho   avuso  na  tanharatassa  na
tanhasammuditassa    tanhanirodham    janato    passato   yathabhutam   hoti
tathagato   param   maranatipissa   na   hoti   .pe.  neva  hoti  na  na
hoti   tathagato   param   maranatipissa   na  hoti  .  ayam  kho  avuso
pariyayo   yenetam   abyakatam   bhagavatati  .  siya  panavuso  annopi
pariyayo    yenetam   abyakatam   bhagavatati   .   etthadani   avuso
sariputta   ito   uttarim   kim   icchasi   tanhasankhayavimuttassa   avuso
sariputta bhikkhuno vattam 1- natthi pannapanayati. Chattham.



             The Pali Tipitaka in Roman Character Volume 18 page 472-475. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9586&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9586&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=779&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=287              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=779              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]