ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [78]  Atha  kho  āyasmā upavāṇo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ   nisinno   kho   āyasmā   upavāṇo   bhagavantaṃ   etadavoca
sandiṭṭhiko     dhammo     sandiṭṭhiko     dhammoti     bhante    vuccati
kittāvatā   nu   kho   bhante   sandiṭṭhiko   dhammo   hoti   akāliko
ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
     [79]  Idha  pana  upavāṇa  bhikkhu  cakkhunā  rūpaṃ  disvā rūpapaṭisaṃvedī
ca    hoti   rūparāgapaṭisaṃvedī   ca   santañca   ajjhattaṃ   rūpesu   rāgaṃ
atthi   me   ajjhattaṃ   rūpesu   rāgoti   pajānāti  .  yantaṃ  upavāṇa
bhikkhu   cakkhunā   rūpaṃ   disvā   rūpapaṭisaṃvedī  ca  hoti  rūparāgapaṭisaṃvedī
ca   santañca   ajjhattaṃ   rūpesu   rāgaṃ   atthi   me   ajjhattaṃ  rūpesu
rāgoti   pajānāti   .   evampi   kho   upavāṇa   sandiṭṭhiko  dhammo
hoti    akāliko    ehipassiko    opanayiko    paccattaṃ   veditabbo
viññūhīti .pe.
     [80]   Puna   caparaṃ   upavāṇa   bhikkhu   jivhāya   rasaṃ  sāyitvā
rasapaṭisaṃvedī    ca    hoti    rasarāgapaṭisaṃvedī   ca   santañca   ajjhattaṃ
rasesu   rāgaṃ  atthi  me  ajjhattaṃ  rasesu  rāgoti  pajānāti  .  yantaṃ
upavāṇa    bhikkhu   jivhāya   rasaṃ   sāyitvā   rasapaṭisaṃvedī   ca   hoti

--------------------------------------------------------------------------------------------- page51.

Rasarāgapaṭisaṃvedī ca santañca ajjhattaṃ rasesu rāgaṃ atthi me ajjhattaṃ rasesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. [81] Puna caparaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī ca hoti dhammarāgapaṭisaṃvedī ca santañca ajjhattaṃ dhammesu rāgaṃ atthi me ajjhattaṃ dhammesu rāgoti pajānāti . Yantaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī ca hoti dhammarāgapaṭisaṃvedī ca santañca ajjhattaṃ dhammesu rāgaṃ atthi me ajjhattaṃ dhammesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti .pe. paccattaṃ veditabbo viññūhīti. [82] Idha pana upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpapaṭisaṃvedī ca hoti no ca rūparāgapaṭisaṃvedī asantañca ajjhattaṃ rūpesu rāgaṃ natthi me ajjhattaṃ rūpesu rāgoti pajānāti . yantaṃ upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpapaṭisaṃvedī hi kho hoti no ca rūparāgapaṭisaṃvedī asantañca ajjhattaṃ rūpesu rāgaṃ natthi me ajjhattaṃ rūpesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.

--------------------------------------------------------------------------------------------- page52.

[83] Puna caparaṃ upavāṇa bhikkhu sotena saddaṃ sutvā. Ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā rasapaṭisaṃvedī hi kho hoti no ca rasarāgapaṭisaṃvedī asantañca ajjhattaṃ rasesu rāgaṃ natthi me ajjhattaṃ rasesu rāgoti pajānāti .pe. [84] Puna caparaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī hi kho hoti no ca dhammarāgapaṭisaṃvedī asantañca ajjhattaṃ dhammesu rāgaṃ natthi me ajjhattaṃ dhammesu rāgoti pajānāti . yantaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī hi kho hoti no ca dhammarāgapaṭisaṃvedī asantañca ajjhattaṃ dhammesu rāgaṃ natthi me ajjhattaṃ dhammesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 50-52. https://84000.org/tipitaka/read/roman_read.php?B=18&A=967&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=967&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=78&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=358              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=358              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]