ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [799]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ   etadavoca   purimāni   bho
Gotama     divasāni    purimatarāni    sambahulānaṃ    aññatitthiyānaṃ    1-
samaṇabrāhmaṇaparibbājakānaṃ          kutuhalasālāyaṃ          sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā   udapādi   ayaṃ   kho   pūraṇo   kassapo
saṅghī  ceva  gaṇī  ca  gaṇācariyo  ca  ñāto  yasassī titthakaro sādhusammato
bahujanassa   so   2-   sāvakaṃ   abbhatītaṃ  kālakataṃ  upapattīsu  byākaroti
asu   amutra   upapanno   asu  amutra  upapannoti  .  yopissa  sāvako
uttamapuriso    paramapuriso    paramapattipatto    tampi   sāvakaṃ   abbhatītaṃ
kālakataṃ   upapattīsu   byākaroti   asu   amutra   upapanno  asu  amutra
upapannoti.
     {799.1}  Ayampi  kho  makkhali  gosālo  .  ayampi  kho nigaṇṭho
nāṭaputto  .  ayampi  kho  sañjayo  3-  velaṭṭhaputto  .  ayampi  kho
pakudho  kaccāno  4-  .  ayampi  kho  ajito  kesakambalo  saṅghī  ceva
gaṇī  ca  gaṇācariyo  ca  ñāto  yasassī  titthakaro  sādhusammato  bahujanassa
sopi   sāvakaṃ   abbhatītaṃ   kālakataṃ   uppattīsu   byākaroti  asu  amutra
upapanno   asu   amutra   upapannoti  .  yopissa  sāvako  uttamapuriso
paramapuriso   paramapattipatto   taṃpi   sāvakaṃ   abbhatītaṃ  kālakataṃ  upapattīsu
byākaroti asu amutra upapanno asu amutra upapannoti.
     {799.2}  Ayampi  kho  samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo
ca   ñāto   yasassī   titthakaro   sādhusammato   bahujanassa  sopi  sāvakaṃ
abbhatītaṃ   kālakataṃ   upapattīsu   byākaroti   asu  amutra  upapanno  asu
@Footnote: 1 Ma. Yu. nānātitthiyānaṃ. 2 Ma. Yu. sopi .  3 Ma. sañcayo .  4 Yu. pakuddho
@kaccāyano.
Amutra  upapannoti  .  yo  ca  khvassa  1-  sāvako  uttamapuriso .pe.
Asu  amutra  upapanno  asu  amutra  upapannoti  .  apica  kho  naṃ  evaṃ
byākaroti   acchejji   taṇhaṃ   vivattayi   saññojanaṃ   sammāmānābhisamayā
antamakāsi  dukkhassāti  .  tassa  mayhaṃ  bho  gotama  ahudeva  kaṅkhā ahu
vicikicchā kathañhi 2- nāma samaṇassa gotamassa dhammo abhiññeyyoti 3-.
     [800]   Alañhi   te   vaccha  kaṅkhituṃ  alaṃ  vicikicchituṃ  kaṅkhāniye
ca   pana   te   ṭhāne   vicikicchā  uppannā  .  saupādānassa  khvāhaṃ
vaccha   upapattiṃ   paññapemi   no   anupādānassa   .  seyyathāpi  vaccha
aggi   saupādāno   jalati   no   anupādāno  evameva  khvāhaṃ  vaccha
saupādānassa     upapattiṃ    paññapemi    no    anupādānassāti   .
Yasmiṃ  bho  gotama  samaye  acci  vātena  khittā  dūraṃpi  gacchati  imissā
pana   bhavaṃ   gotamo   kiṃ  upādānasmiṃ  paññapetīti  .  yasmiṃ  kho  vaccha
samaye    acci   vātena   khittā   dūraṃ   gacchati   tamahaṃ   vātupādānaṃ
paññapemi   vāto   hissa   vaccha   tasmiṃ   samaye  upādānaṃ  hotīti .
Yasmiṃ  4-  bho  gotama  samaye  imañca  kāyaṃ  nikkhipati  satto ca aññataraṃ
kāyaṃ   anupapanno  hoti  .  imassa  pana  bhavaṃ  gotamo  kiṃ  upādānasmiṃ
paññapetīti  .  yasmiṃ  kho  vaccha  samaye  imañca  kāyaṃ  nikkhipati satto ca
aññataraṃ    kāyaṃ    anupapanno    hoti    tamahaṃ   taṇhupādānaṃ   vadāmi
taṇhā hissa vaccha tasmiṃ samaye upādānaṃ hotīti. Navamaṃ.
@Footnote: 1 Ma. yo pissa sāvako .  2 Ma. kathaṃ nāma .  3 Yu. dhammābhiññeyyāti.
@4 Ma. yasmiṃ ca pana bho .... Yu. yasmiṃ pana bho.



             The Pali Tipitaka in Roman Character Volume 18 page 483-485. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9817              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9817              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=799&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=290              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=799              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3851              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]