ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1627]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena  kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ
karonti   niṭṭhitacīvaro   bhagavā   temāsaccayena  cārikaṃ  pakkamissatīti .
Assosi   kho   mahānāmo   sakko   sambahulā   kira   bhikkhū   bhagavato
cīvarakammaṃ    karonti     niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ

--------------------------------------------------------------------------------------------- page514.

Pakkamissatīti . atha kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca sutammetaṃ bhante sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . na kho netaṃ 1- bhante bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno ovaditabboti. [1628] Sappaññena mahānāma upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsaniyehi dhammehi assāsetabbo . assāsatāyasmā atthāyasmato buddhe aveccappasādo 2- itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . assāsatāyasmā atthāyasmato dhamme saṅghe . Ariyakantāni sīlāni akkhaṇḍāni .pe. Samādhisaṃvattanikānīti. [1629] Sappaññena mahānāma upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno imehi catūhi assāsaniyehi dhammehi assāsetvā evamassa vacanīyo atthāyasmato mātāpitūsu apekkhāti . so ce evaṃ vadeyya atthi me mātāpitūsu apekkhāti. So evamassa vacanīyo āyasmā 3- kho māriso maraṇadhammo sacepāyasmā mātāpitūsu apekkhaṃ karissati marissateva no @Footnote: 1 Ma. panetaṃ. Yu. na kho te etaṃ. 2 Yu. aveccappasādena. 3 Yu. āyasmāpi.

--------------------------------------------------------------------------------------------- page515.

Cepāyasmā mātāpitūsu apekkhaṃ karissati marissateva sādhāyasmā yā te mātāpitūsu apekkhā taṃ pajahāti . so ce evaṃ vadeyya yā me mātāpitūsu apekkhā sā pahīnāti. [1630] So evamassa vacanīyo atthi panāyasmato puttadāresu apekkhāti . so ce evaṃ vadeyya atthi me puttadāresu apekkhāti. So evamassa vacanīyo āyasmā kho māriso maraṇadhammo sacepāyasmā puttadāresu apekkhaṃ karissati marissateva no cepāyasmā puttadāresu apekkhaṃ karissati marissateva sādhāyasmā yā te puttadāresu apekkhā taṃ pajahāti . so ce evaṃ vadeyya yā me puttadāresu apekkhā sā pahīnāti. [1631] So evamassa vacanīyo atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekkhāti . so ce evaṃ vadeyya atthi me mānusakesu pañcasu kāmaguṇesu apekkhāti . so evamassa vacanīyo mānusakehi kho āvuso kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca sādhāyasmā mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātummahārājikesu devesu cittaṃ adhimocehīti . so ce evaṃ vadeyya mānusakehi me kāmehi cittaṃ vuṭṭhitaṃ cātummahārājikesu devesu cittaṃ adhimocitanti. [1632] So evamassa vacanīyo cātummahārājikehi kho āvuso devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā

--------------------------------------------------------------------------------------------- page516.

Cātummahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehīti . so ce evaṃ vadeyya cātummahārājikehi me devehi cittaṃ vuṭṭhitaṃ tāvatiṃsesu devesu cittaṃ adhimocitanti . So evamassa vacanīyo tāvatiṃsehi kho āvuso devehi yāmā devā . tusitā devā . nimmānaratī devā . paranimmitavasavattino devā . paranimmitavasavattīhi kho āvuso devehi brahmaloko abhikkantataro ca paṇītataro ca sādhāyasmā paranimmitavasavattīhi devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehīti . so ce evaṃ vadeyya paranimmitavasavattīhi me devehi cittaṃ vuṭṭhitaṃ brahmaloke cittaṃ adhimocitanti. [1633] So evamassa vacanīyo brahmalokopi kho āvuso anicco addhuvo sakkāyapariyāpanno sādhāyasmā brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ upasaṃharāti . so ce evaṃ vadeyya brahmalokā me cittaṃ vuṭṭhitaṃ sakkāyanirodhe cittaṃ upasaṃhatanti 1-. Evaṃ vimuttacittassa kho mahānāma upāsakassa vassasataṃ 2- vimuttacittena bhikkhunā na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttanti 3-.


             The Pali Tipitaka in Roman Character Volume 19 page 513-516. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10018&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10018&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1627&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=372              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1627              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8135              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8135              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]