ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                 Dhammacakkappavattanavaggo dutiyo
     [1664]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane  migadāye  .  tatra  kho  bhagavā  pañcavaggiye  bhikkhū āmantesi
dveme  bhikkhave  antā  pabbajitena  na  sevitabbā. Katame dve 1-.
Yo   cāyaṃ   kāmesu   kāmasukhallikānuyogo   hīno  gammo  pothujjaniko
anariyo    anatthasañhito    yo    cāyaṃ    attakilamathānuyogo   dukkho
anariyo  anatthasañhito  .  etete  2-  bhikkhave  ubho ante anupagamma
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati  .  katamā  ca
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ   kho  sā  bhikkhave
majjhimā    paṭipadā    tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [1665]  Idaṃ  kho  pana  bhikkhave  dukkhaṃ  ariyasaccaṃ. Jātipi dukkhā
@Footnote: 1 Sī. idaṃ pāṭhadvayaṃ na dissati. 2 ma ete kho.
Jarāpi  dukkhā  byādhīpi  1-  dukkhā  maraṇampi  dukkhaṃ  appiyehi sampayogo
dukkho   piyehi   vippayogo   dukkho   yampicchaṃ   na  labhati  tampi  dukkhaṃ
saṅkhittena   pañcupādānakkhandhā  2-  dukkhā  .  idaṃ  kho  pana  bhikkhave
dukkhasamudayo    3-    ariyasaccaṃ    .    yāyaṃ   taṇhā   ponobbhavikā
nandirāgasahagatā    tatratatrābhinandinī    .   seyyathīdaṃ   .   kāmataṇhā
bhavataṇhā  vibhavataṇhā  .  idaṃ kho pana bhikkhave dukkhanirodho 5- ariyasaccaṃ.
Yo   tassā   yeva   taṇhāya   asesavirāganirodho  cāgo  paṭinissaggo
mutti   anālayo   .   idaṃ   kho  pana  bhikkhave  dukkhanirodhagāminīpaṭipadā
ariyasaccaṃ   .   ayameva   ariyo   aṭṭhaṅgiko  maggo  .  seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhi.
     [1666]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti   me   bhikkhave  pubbe  .pe.  pariññātanti  me  bhikkhave
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi vijjā udapādi āloko udapādi.
     [1667]   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .  taṃ  kho  panidaṃ  dukkhasamudayo
ariyasaccaṃ   pahātabbanti   me   bhikkhave   pubbe   .pe.  pahīnanti  me
@Footnote: 1 Ma. Yu. byādhipi. 2 Po. puñcupādānakkhandhāpi. 3 Ma. Yu. dukkhasamudayaṃ.
@4 Ma. Yu. dukkhanirodhaṃ. evamuparipi.
Bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     [1668]   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .  taṃ  kho  panidaṃ  dukkhanirodho
ariyasaccaṃ   sacchikātabbanti   me   bhikkhave  pubbe  ananussutesu  dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko  udapādi  .  taṃ  kho  panidaṃ  dukkhanirodho  ariyasaccaṃ  sacchikatanti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [1669]   Idaṃ  dukkhanirodhagāminīpaṭipadā  ariyasaccanti  me  bhikkhave
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodhagāminīpaṭipadā   ariyasaccaṃ   bhāvetabbanti   me  bhikkhave  .pe.
Bhāvitanti   me   bhikkhave   pubbe  ananussutesu  dhammesu  cakkhuṃ  udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [1670]   Yāvakīvañca   me   bhikkhave  imesu  catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
Sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ  .  yato  ca  kho  me  bhikkhave  imesu
catūsu   ariyasaccesu   evantiparivaṭṭaṃ   dvādasākāraṃ  yathābhūtaṃ  ñāṇadassanaṃ
suvisuddhaṃ  ahosi  athāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi
akuppā   me   vimutti  2-  ayamantimā  jāti  natthidāni  punabbhavoti .
Idamavoca   bhagavā   .   attamanā   pañcavaggiyā  bhikkhū  bhagavato  bhāsitaṃ
abhinandunti 3-.
     [1671]   Imasmiñca   pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa   virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci  samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   .   pavattite   ca   4-  bhagavatā  dhammacakke
bhummā   devā   saddamanussāvesuṃ   etaṃ  bhagavatā  bārāṇasiyaṃ  isipatane
migadāye   anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena   vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasminti  .  bhummānaṃ  devānaṃ  saddaṃ  sutvā  cātummahārājikā  devā
saddamanussāvesuṃ    etaṃ    bhagavatā   bārāṇasiyaṃ   isipatane   migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
@Footnote: 1 Ma. Yu. abhisambuddhoti. evamuparipi. 2 Yu. cetovimutti. 3 Yu. abhinanduṃ.
@4 Sī. Ma. ca pana.
Vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
     {1671.1}   Cātummahārājikānaṃ  devānaṃ  saddaṃ  sutvā  tāvatiṃsā
devā  .  yāmā  devā  .  tusitā  devā  .  nimmānaratī  devā .
Paranimmitavasavattī   1-  devā  .  brahmakāyikā  devā  saddamanussāvesuṃ
etaṃ  bhagavatā  bārāṇasiyaṃ  isipatane  migadāye  anuttaraṃ dhammacakkaṃ pavattitaṃ
appaṭivattiyaṃ  samaṇena  vā  brāhmaṇena  vā  devena  vā  mārena  vā
brahmunā  vā kenaci vā lokasminti.
     [1672]  Itiha  tena khaṇena [2]- tena muhuttena yāva brahmalokā
saddo   abbhuggacchi   .  ayañca  dasasahassī  lokadhātu  saṅkampi  sampakampi
sampavedhi  .  appamāṇo  ca  oḷāro  3-  obhāso  loke pāturahosi
atikkammeva 4- devānaṃ devānubhāvanti.
     [1673]   Atha  kho  bhagavā  udānaṃ  udānesi  aññāsi  vata  bho
koṇḍañño   aññāsi   vata   bho  koṇḍaññoti  .  iti  hidaṃ  āyasmato
koṇḍaññassa aññākoṇḍaññotveva nāmaṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 19 page 528-532. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10273              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10273              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1664&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=391              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1664              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8234              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8234              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]