ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page558.

Papātavaggo pañcamo [1725] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tatra kho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave aññataro puriso rājagahā nikkhamitvā lokacintaṃ cintessāmīti yena sumāgadhā 1- pokkharaṇī tenupasaṅkami upasaṅkamitvā sumāgadhāya pokkharaṇiyā tīre nisīdi lokacintaṃ cintento . addasā kho bhikkhave so puriso sumāgadhāya pokkharaṇiyā tīre caturaṅginiṃ senaṃ bhisamuḷālaṃ pavisantaṃ . disvānassa etadahosi ummattosmi nāmāhaṃ vicetosmi nāmāhaṃ yaṃ loke natthi taṃ mayā diṭṭhanti. {1725.1} Atha kho so bhikkhave puriso nagaraṃ pavisitvā mahājanakāyassa ārocesi ummattosmi nāmāhaṃ bhante vicetosmi nāmāhaṃ bhante yaṃ loke natthi taṃ mayā diṭṭhanti . Yathākathaṃ pana tvaṃ ambho purisa ummatto kathaṃ viceto kiñca loke natthi yantayā diṭṭhanti . idhāhaṃ bhante rājagahā nikkhamitvā lokacintaṃ cintessāmīti yena sumāgadhā pokkharaṇī tenupasaṅkamiṃ upasaṅkamitvā sumāgadhāya pokkharaṇiyā tīre nisīdiṃ lokacintaṃ cintento . addasaṃ khvāhaṃ bhante sumāgadhāya pokkharaṇiyā tīre caturaṅginiṃ senaṃ bhisamuḷālaṃ pavisantaṃ . evaṃ khvāhaṃ bhante ummatto evaṃ viceto idañca loke natthi yaṃ @Footnote: 1 Sī. sumāgavā.

--------------------------------------------------------------------------------------------- page559.

Mayā diṭṭhanti . taggha tvaṃ ambho purisa ummatto taggha viceto idañca loke natthi yaṃ tayā diṭṭhanti . taṃ kho pana bhikkhave so puriso bhūtaṃyeva addasa no abhūtaṃ. [1726] Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabyūḷho ahosi . tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu asurā parājiniṃsu . parājitā ca kho bhikkhave asurā bhītā bhisamuḷālena asurapuraṃ pavisiṃsu devānaṃyeva [1]- mohayamānā . tasmā tiha bhikkhave mā lokacintaṃ cintetha sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā. Taṃ kissa hetu . nesā bhikkhave cintā atthasañhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. [1727] Cintentā ca kho tumhe bhikkhave idaṃ dukkhanti cinteyyātha .pe. ayaṃ dukkhanirodhagāminī paṭipadāti cinteyyātha . Taṃ kissa hetu . esā bhikkhave cintā atthasañhitā esā ādibrahmacariyakā esā nibbidāya virāgāya nirodhāya upasamāya @Footnote: 1 Yu. kho bhāyamānā.

--------------------------------------------------------------------------------------------- page560.

Abhiññāya sambodhāya nibbānāya saṃvattati . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 558-560. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10860&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10860&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1725&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=421              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1725              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8357              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8357              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]