ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1728]  Ekaṃ  samayaṃ  bhagavā  rājagahe viharati gijjhakūṭe pabbate.
Atha  kho  bhagavā  bhikkhū  āmantesi  āyāma  bhikkhave  yena  paṭibhāṇakūṭo
tenupasaṅkamissāma   divāvihārāyāti   .  evaṃ  bhanteti  kho  te  bhikkhū
bhagavato   paccassosuṃ   .   atha   kho  bhagavā  sambahulehi  bhikkhūhi  saddhiṃ
yena   paṭibhāṇakūṭo   tenupasaṅkami   .   addasā   kho  aññataro  bhikkhu
paṭibhāṇakūṭe    mahantaṃ   papātaṃ   disvāna   bhagavantaṃ   etadavoca   mahā
vatāyaṃ   bhante  papāto  sumahā  vatāyaṃ  1-  bhante  papāto  atthi  nu
kho    bhante   imamhā   papātā   añño   papāto   mahantataro   ca
bhayānakataro   cāti  .  atthi  kho  bhikkhu  2-  imamhā  papātā  añño
papāto   mahantataro  ca  bhayānakataro  cāti  .  katamo  ca  3-  bhante
imamhā papātā añño papāto mahantataro ca bhayānakataro cāti.
     [1729]   Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
idaṃ    dukkhanti   yathābhūtaṃ   nappajānanti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānanti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānanti    ayaṃ
dukkhanirodhagāminī     paṭipadāti     yathābhūtaṃ    nappajānanti    .    te
jātisaṃvattanikesu    saṅkhāresu   abhiramanti   jarāsaṃvattanikesu   saṅkhāresu
@Footnote: 1 Ma. Yu. subhayānako. 2 Yu. bhikkhave. 3 Ma. Yu. pana.

--------------------------------------------------------------------------------------------- page561.

Abhiramanti maraṇasaṃvattanikesu saṅkhāresu abhiramanti sokaparideva- dukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti . te jātisaṃvattanikesu saṅkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkha- domanassupāyāsasaṃvattanikesu saṅkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti sokaparidevadukkha- domanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti . te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparideva- dukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti jarāpapātampi papatanti maraṇapapātampi papatanti sokaparidevadukkhadomanassupāyāsapapātampi papatanti . Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. [1730] Ye ca kho keci bhikkhave 1- samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti . te jātisaṃvattanikesu saṅkhāresu na abhiramanti jarāsaṃvattanikesu saṅkhāresu na abhiramanti maraṇasaṃvattanikesu saṅkhāresu na abhiramanti sokaparidevadukkhadomanassupāyāsasaṃvattanikesu @Footnote: 1 Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page562.

Pāyāsasaṃvattanikesu saṅkhāresu na abhiramanti . te jātisaṃvattanikesu saṅkhāresu anabhiratā jarāsaṃvattanikesu saṅkhāresu anabhiratā maraṇasaṃvattanikesu saṅkhāresu anabhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā jātisaṃvattanikepi saṅkhāre na abhisaṅkharonti jarāsaṃvattanikepi saṅkhāre na abhisaṅkharonti maraṇasaṃvattanikepi saṅkhāre na abhisaṅkharonti sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre na abhisaṅkharonti. {1730.1} Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā jātipapātampi na papatanti jarāpapātampi na papatanti maraṇapapātampi na papatanti sokaparidevadukkha- domanassupāyāsapapātampi na papatanti . te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi . tasmā tiha bhikkhave 1- idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 560-562. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10902&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10902&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1728&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=422              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1728              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8368              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8368              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]