ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1737] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha  kho  āyasmā  ānando  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliyaṃ   1-   piṇḍāya  pāvisi  .  addasā  kho  āyasmā  ānando
sambahule   licchavikumārake   saṇṭhāgāre   upāsanaṃ   karonte   dūratova
sukhumena    tāḷacchiggaḷena    asanaṃ    atipātente   pokhānupokhaṃ   2-
avirādhitaṃ   .   disvānassa   etadahosi  sikkhitā  vatime  licchavikumārakā
susikkhitā   vatime   licchavikumārakā   yatra   hi  nāma  dūratova  sukhumena
tāḷacchiggaḷena asanaṃ atipātessanti pokhānupokhaṃ avirādhitanti.
     [1738]  Atha  kho  āyasmā  ānando  vesāliyaṃ piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    vesāliyaṃ    piṇḍāya
@Footnote: 1 Ma. Yu. vesāliṃ. evamuparipi. 2 Sī. Ma. Yu. poṅkhānupoṅkhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page566.

Pāvisiṃ . addasaṃ khvāhaṃ bhante sambahule licchavikumārake saṇṭhāgāre upāsanaṃ karonte dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātente pokhānupokhaṃ avirādhitaṃ . disvāna me etadahosi sikkhitā vatime licchavikumārakā susikkhitā vatime licchavikumārakā yatra hi nāma dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātessanti pokhānupokhaṃ avirādhitanti. {1738.1} Taṃ kiṃ maññasi ānanda katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā . yo dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya pokhānupokhaṃ avirādhitaṃ yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti . etadeva bhante dukkaratarañceva durabhisambhavatarañca yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti . atha kho te 1- ānanda duppaṭivijjhataraṃ paṭivijjhanti ye idaṃ dukkhanti yathābhūtaṃ paṭivijjhanti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭivijjhanti . tasmā tihānanda idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 565-566. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11009&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11009&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1737&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=425              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1737              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8375              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8375              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]