ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                    Appamādavaggo dasamo
     [245]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [246]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  1-  kho  bhikkhave
bhikkhu   appamatto   ariyaṃ   aṭṭhaṅgakaṃ   maggaṃ   bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti. (upari tiṇṇaṃ suttānaṃ vitthāretabbaṃ).
     [247]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
@Footnote: 1 Yu. evameva kho.
Tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [248]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroti.
     [249]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ    aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [250]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ   bhāveti   amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.
Sammāsamādhiṃ    bhāveti    amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ  .
Evaṃ   kho   bhikkhave  bhikkhu  appamatto  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [251]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [252]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ     bhāveti    nibbānaninnaṃ    nibbānapoṇaṃ    nibbānapabbhāraṃ
.pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ.
Evaṃ  kho  bhikkhave  bhikkhu  appamatto  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [253]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yāni  kānici
jaṅgalānaṃ   pāṇānaṃ   padajātāni   sabbāni   tāni   hatthipade  samodhānaṃ
gacchanti    hatthipadaṃ    tesaṃ    aggamakkhāyati   yadidaṃ   mahantattena  .
Evameva  kho  bhikkhave  ye  keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [254]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ  nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu
appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [255]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave   kūṭāgārassa
yā   kāci  gopānasiyo  sabbā  tā  kūṭaṅgamā  kūṭaninnā  kūṭasamosaraṇā
kūṭaṃ    tāsaṃ    aggamakkhāyati   .   evameva   kho   bhikkhave   .pe.
(yathā heṭṭhimasuttantaṃ evaṃ vitthāretabbaṃ).
     [256]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  ye keci mūlagandhā
koṭṭhānusāriyaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [257]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci sāragandhā
lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [258]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci pupphagandhā
vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [259]  Sāvatthīnidānaṃ . Seyyathāpi bhikkhave ye keci kuṭṭharājāno
sabbe    te    rañño    cakkavattino    anuyantā    bhavanti   rājā
tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave .pe.
     [260]  Sāvatthīnidānaṃ  .  seyyathāpi bhikkhave yā kāci tārakarūpānaṃ
pabhā   sabbā   tā   candimāpabhāya   kalaṃ  nāgghanti  soḷasiṃ  candappabhā
tāsaṃ aggamakkhāyati. Evameva kho bhikkhave .pe.
     [261]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  saradasamaye  viddhe
vigatavalāhake   deve  ādicco  nabhaṃ  abbhussakkamāno  sabbaṃ  ākāsagataṃ
tamagataṃ   abhivihacca   bhāsate   ca  tapate  ca  virocati  ca  .  evameva
kho bhikkhave .pe.
     [262]   Sāvatthīnidānaṃ   .   seyyathāpi   bhikkhave  yāni  kānici
tantāvutānaṃ   vatthānaṃ   vāsikavatthaṃ   tesaṃ   aggamakkhāyati  .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [263]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhu   appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.
                  Appamādavaggo samatto.
                        Tassuddānaṃ
         tathāgataṃ padaṃ kūṭaṃ               mūlaṃ sārena 1- vassikaṃ
         rājā candimasuriyā ca        vatthena dasamaṃ padaṃ.
              (yadapi tathāgataṃ tadapi vitthāretabbaṃ).
                       ---------
@Footnote: 1 Ma. Yu. ... sāro ca ....



             The Pali Tipitaka in Roman Character Volume 19 page 62-67. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1130              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1130              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=245&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=245              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4309              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4309              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]