![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[286] Sāvatthīnidānaṃ . seyyathāpi bhikkhave uppannaṃ mahāmeghaṃ tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva 1- antaradhāpeti vūpasameti. [287] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ magagaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasameti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso 2- antarāyeva antaradhāpeti vūpasametīti.The Pali Tipitaka in Roman Character Volume 19 page 76. http://84000.org/tipitaka/read/roman_read.php?B=19&A=1411 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=1411 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=19&item=286&items=2 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=58 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=286 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com