ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [345]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave   nīvaraṇāni .
Katamāni    pañca   .   kāmacchandanīvaraṇaṃ   byāpādanīvaraṇaṃ   thīnamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ    .    imāni    kho   bhikkhave
pañca nīvaraṇāni.
     [346]   Imesaṃ   kho   bhikkhave   pañcannaṃ   nīvaraṇānaṃ  abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [347]   Sāvatthīnidānaṃ  .  pañcime  bhikkhave  upādānakkhandhā .
Katame   pañca   .  seyyathīdaṃ  .  rūpūpādānakkhandho  vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho  .
Ime kho bhikkhave pañcupādānakkhandhā.
     [348]  Imesaṃ  kho  bhikkhave  pañcannaṃ  upādānakkhandhānaṃ abhiññāya
pariññāya   parikkhayāya  pahānāya  .pe.  ayaṃ  ariyo  aṭṭhaṅgiko  maggo
bhāvetabboti.
     [349]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave  orambhāgiyāni
saññojanāni    .    katamāni    pañca    .    sakkāyadiṭṭhi   vicikicchā
sīlabbataparāmāso   kāmacchando   byāpādo   .   imāni  kho  bhikkhave

--------------------------------------------------------------------------------------------- page91.

Pañcorambhāgiyāni saññojanāni. [350] Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya .pe. ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. [351] Sāvatthīnidānaṃ . pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni. [352] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya .pe. ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo . katamo ariyo aṭṭhaṅgiko maggo . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya .pe. Ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti . seyyathāpi bhikkhave gaṅgā nadī .pe. [353] Sāvatthīnidānaṃ . pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.

--------------------------------------------------------------------------------------------- page92.

[354] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya .pe. ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo . katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . Amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ . nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya .pe. Ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. Oghavaggo. Tassuddānaṃ ogho yogo upādānaṃ ganthaṃ anusayena ca kāmaguṇā nīvaraṇā 1- khandhā oruddhambhāgiyāti. [2]- Maggasaṃyuttaṃ samattaṃ 3-. --------- @Footnote: 1 Ma. Yu. nīvaraṇaṃ. 2 Ma. vagguddānaṃ. @ avijjāvaggo paṭhamo dutiyaṃ vihāraṃ vuccati @ micchattaṃ tatiyo vaggo catutthaṃ paṭipanneneva @ titthiyaṃ pañcamo vaggo catasso sūriyena ca @ bahukate sattamo vaggo uppādo paṭhamena ca @ divasavaggo navamo dasamo appamādena ca @ ekādasa balavaggo dvādasa esanā pāliyaṃ. @ oghavaggo bhavati terasāti @3 Ma. Yu. paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 19 page 90-92. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1688&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1688&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=345&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=333              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4410              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4410              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]