ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [394]  Ekaṃ  samayaṃ  bhagavā sākete viharati añjanavane migadāye.
Atha  kho  kuṇḍaliyo  paribbājako  yena  bhagavā  tenupasaṅkami upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  kuṇḍaliyo  paribbājako
bhagavantaṃ   etadavoca  ahamasmi  bho  gotama  ārāmaniyādiparisāvacaro  2-
tassa   mayhaṃ  bho  gotama  pacchābhattaṃ  bhuttapātarāsassa  ayamāhāro  3-
hoti   ārāmena  ārāmaṃ  uyyānena  uyyānaṃ  anucaṅkamāmi  anuvicarāmi
so   tattha   passāmi   eke   samaṇabrāhmaṇe  iti  vādappamokkhānisaṃsaṃ
ceva   kathaṃ   kathente  upārambhānisaṃsaṃ  ca  bhavampana  gotamo  kimānisaṃso
viharatīti. Vijjāvimuttiphalānisaṃso kho kuṇḍaliya tathāgato viharatīti.
     [395]   Katame   pana   bho   gotama  dhammā  bhāvitā  bahulīkatā
vijjāvimuttiṃ   paripūrentīti   .  satta  kho  kuṇḍaliya  bojjhaṅgā  bhāvitā
bahulīkatā  vijjāvimuttiṃ  paripūrentīti  .  katame  pana  bho  gotama  dhammā
bhāvitā   bahulīkatā   satta   bojjhaṅge  paripūrentīti  .  cattāro  kho
kuṇḍaliya  satipaṭṭhānā  bhāvitā  bahulīkatā  satta  bojjhaṅge paripūrentīti.
@Footnote: 1 Po. Yu. vimuttamhīti. 2 Ma. ārāmanissayī parisāvacaro. Yu. ārāmanisādi....
@3 Ma. Yu. ayamācāro.
Katame    pana   bho   gotama   dhammā   bhāvitā   bahulīkatā   cattāro
satipaṭṭhāne   paripūrentīti   .   tīṇi  kho  kuṇḍaliya  sucaritāni  bhāvitāni
bahulīkatāni   cattāro   satipaṭṭhāne   paripūrentīti  .  katame  pana  bho
gotama dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentīti .
     [396]   Indriyasaṃvaro   kho   kuṇḍaliya   bhāvito  bahulīkato  tīṇi
sucaritāni  paripūreti  1-  .  kathaṃ bhāvito [2]- kuṇḍaliya indriyasaṃvaro kathaṃ
bahulīkato  tīṇi  sucaritāni  paripūreti  3-  .  idha  kuṇḍaliya  bhikkhu cakkhunā
rūpaṃ  disvā  manāpaṃ  nābhijjhāyati  nāvihiṃsati  4-  na  rāgaṃ  janeti  tassa
ṭhito   ca  5-  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ .
Cakkhunā  kho  paneva  rūpaṃ  disvā  amanāpaṃ  na maṅku hoti appatiṭṭhitacitto
ādinnamānaso    6-    abyāpannacetaso   tassa   ṭhito   ca   kāyo
hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.
     {396.1}  Puna  caparaṃ  kuṇḍaliya  bhikkhu  sotena  saddaṃ sutvā .pe.
Ghānena  gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ  sāyitvā. Kāyena phoṭṭhabbaṃ
phusitvā   .   manasā  dhammaṃ  viññāya  manāpaṃ  nābhijjhāyati  nāvihiṃsati  na
rāgaṃ  janeti  tassa  ṭhito  ca  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ susaṇṭhitaṃ
suvimuttaṃ   .   manasā   kho   paneva  dhammaṃ  viññāya  amanāpaṃ  na  maṅku
hoti       appatiṭṭhitacitto      ādinnamānaso      abyāpannacetaso
tassa   ca   kāyo   hoti   ṭhitaṃ   cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ .
Yato   kho   kuṇḍaliya   bhikkhu   cakkhunā   rūpaṃ   disvā  manāpāmanāpesu
@Footnote: 1 Ma. itisaddo atthi. 2 Ma. Yu. ca. 3 Ma. Yu. paripūrentīti. 4 Ma. Yu.
@nābhijjhati nāvihaṃsati. evamupari. 5 Po. Yu. va. evamupari.
@6 Ma. Yu. ādīna .... evamupari.
Rūpesu    ṭhito   ādinnamānaso   abyāpannacetaso   tassa   ṭhito   ca
kāyo   hoti   ṭhitaṃ   cittaṃ   ajjhattaṃ   susaṇṭhitaṃ   suvimuttaṃ  .  sotena
saddaṃ   sutvā   .pe.   ghānena   gandhaṃ   ghāyitvā   .  jivhāya  rasaṃ
sāyitvā   .   kāyena   phoṭṭhabbaṃ  phusitvā  .  manasā  dhammaṃ  viññāya
manāpāmanāpesu   dhammesu   ṭhito  ca  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ
susaṇṭhitaṃ    suvimuttaṃ   .   evambhāvito   kho   kuṇḍaliya   indriyasaṃvaro
evaṃ bahulīkato tīṇi sucaritāni paripūreti.
     [397]   Kathaṃ   bhāvitāni  tāni  ca  kuṇḍaliya  tīṇi  sucaritāni  kathaṃ
bahulīkatāni   cattāro   satipaṭṭhāne  paripūrenti  .  idha  kuṇḍaliya  bhikkhu
kāyaduccaritaṃ   pahānāya   1-  kāyasucaritaṃ  bhāveti  vacīduccaritaṃ  pahānāya
vacīsucaritaṃ   bhāveti   manoduccaritaṃ   pahānāya   manosucaritaṃ   bhāveti .
Evaṃ   bhāvitāni   kho   kuṇḍaliya   tīṇi   sucaritāni   evaṃ   bahulīkatāni
cattāro satipaṭṭhāne paripūrenti.
     [398]   Kathaṃ   bhāvitā  ca  kuṇḍaliya  cattāro  satipaṭṭhānā  kathaṃ
bahulīkatā   satta   bojjhaṅge   paripūrenti   .   idha   kuṇḍaliya   bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke   abhijjhādomanassaṃ   vedanāsu   .pe.   citte   .pe.  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ  .  evaṃ  bhāvitā  kho  kuṇḍaliya  cattāro  satipaṭṭhānā
evaṃ bahulīkatā satta bojjhaṅge paripūrenti.
@Footnote: 1 Ma. Yu. pahāya. evamupari.
     [399]  Kathaṃ  bhāvitā  ca  kuṇḍaliya  satta  bojjhaṅgā kathaṃ bahulīkatā
vijjāvimuttiṃ    paripūrenti   .   idha   kuṇḍaliya   bhikkhu   satisambojjhaṅgaṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.    upekkhāsambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ
nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ  bhāvitā  kho  kuṇḍaliya  satta
bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
     [400]  Evaṃ  vutte  kuṇḍaliyo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya  andhakāre  vā  telappajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti  .  evameva  kho  bhotā  gotamena  anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 105-108. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1998              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1998              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=394&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=394              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4606              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]