ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                    Bojjhaṅgachaṭṭhakaṃ chaṭṭhaṃ
     [522]  Sāvatthīnidānaṃ  .  pañcannañca  vo  1-  bhikkhave  nīvaraṇānaṃ
sattannañca    bojjhaṅgānaṃ   āhārañca   anāhārañca   desessāmi   taṃ
suṇātha.
     [523]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā kāmacchandassa
uppādāya   uppannassa  vā  kāmacchandassa  bhiyyobhāvāya  vepullāya .
Atthi     bhikkhave     subhanimittaṃ     tattha    ayonisomanasikārabahulīkāro
ayamāhāro      anuppannassa     vā     kāmacchandassa     uppādāya
uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
     [524]  Ko  ca  bhikkhave  āhāro  anuppannassa  vā  byāpādassa
uppādāya   uppannassa   vā  byāpādassa  bhiyyobhāvāya  vepullāya .
Atthi  bhikkhave  paṭighanimittaṃ  tattha  ayonisomanasikārabahulīkāro  ayamāhāro
anuppannassa     vā    byāpādassa    uppādāya    uppannassa    vā
byāpādassa bhiyyobhāvāya vepullāya.
     [525]   Ko  ca  bhikkhave  āhāro  anuppannassa  vā  thīnamiddhassa
uppādāya   uppannassa   vā   thīnamiddhassa  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave   arati   tandi  vijambhikā  2-  bhattasammado  cetaso  ca
līnattaṃ    tattha   ayonisomanasikārabahulakāro   ayamāhāro   anuppannassa
vā     thīnamiddhassa     uppādāya     uppannassa    vā    thīnamiddhassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .   2 Ma. Yu. vijambhitā.
Bhiyyobhāvāya vepullāya.
     [526]  Ko  ca  bhikkhave āhāro anuppannassa vā uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya   .   atthi   bhikkhave   cetaso  avūpasamo  tattha  ayoniso-
manasikārabahulīkāro   ayamāhāro   anuppannassa   vā  uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya.
     [527]   Ko  ca  bhikkhave  āhāro  anuppannāya  vā  vicikicchāya
uppādāya   uppannāya   vā   vicikicchāya  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave   vicikicchaṭṭhāniyā  1-  dhammā  tattha  ayonisomanasikāra-
bahulīkāro   ayamāhāro   anuppannāya   vā   vicikicchāya   uppādāya
uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
     [528]  Ko  ca  bhikkhave āhāro anuppannassa vā satisambojjhaṅgassa
uppādāya   uppannassa  vā  satisambojjhaṅgassa  bhāvanāya  pāripūriyā .
Atthi   bhikkhave   satisambojjhaṅgaṭṭhāniyā  dhammā  tattha  yonisomanasikāra-
bahulīkāro     ayamāhāro    anuppannassa    vā    satisambojjhaṅgassa
uppādāya uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.
     [529]   Ko  ca  bhikkhave  āhāro  anuppannassa  vā  dhammavicaya-
sambojjhaṅgassa   uppādāya   uppannassa   vā   dhammavicayasambojjhaṅgassa
@Footnote: 1 Ma. vicikicchāṭṭhāniyā.
Bhāvanāya  pāripūriyā  .  atthi bhikkhave kusalākusalā dhammā sāvajjānavajjā
dhammā    hīnappaṇītā    dhammā    kaṇhasukkasappaṭibhāgā    dhammā   tattha
yonisomanasikārabahulīkāro   ayamāhāro   anuppannassa   vā   dhammavicaya-
sambojjhaṅgassa    vicayasambojjhaṅgassa    uppādāya    uppannassa   vā
dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
     [530]  Ko  ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa
uppādāya     uppannassa     vā     viriyasambojjhaṅgassa     bhāvanāya
pāripūriyā   .   atthi   bhikkhave   ārabhadhātu   nikkamadhātu  parakkamadhātu
tattha      yonisomanasikārabahulīkāro      ayamāhāro      anuppannassa
vā      viriyasambojjhaṅgassa      uppādāya      uppannassa      vā
viriyasambojjhaṅgassa bhāvanāya pāripūriyā.
     [531]  Ko  ca  bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa
uppādāya      uppannassa     vā     pītisambojjhaṅgassa     bhāvanāya
pāripūriyā    .    atthi    bhikkhave    pītisambojjhaṅgaṭṭhāniyā   dhammā
tattha    yonisomanasikārabahulīkāro    ayamāhāro    anuppannassa    vā
pītisambojjhaṅgassa    uppādāya    uppannassa    vā   pītisambojjhaṅgassa
bhāvanāya pāripūriyā.
     [532] Ko ca bhikkhave āhāro anuppannassa vā passaddhisambojjhaṅgassa
uppādāya     uppannassa     vā    passaddhisambojjhaṅgassa    bhāvanāya
pāripūriyā     .    atthi    bhikkhave    kāyappassaddhi    cittappassaddhi
Tattha      yonisomanasikārabahulīkāro      ayamāhāro      anuppannassa
vā      passaddhisambojjhaṅgassa      uppādāya     uppannassa     vā
passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.
     [533]  Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa
uppādāya     uppannassa     vā     samādhisambojjhaṅgassa    bhāvanāya
pāripūriyā    .   atthi   bhikkhave   samādhinimittaṃ   abyagganimittaṃ   tattha
yonisomanasikārabahulīkāro       ayamāhāro      anuppannassa      vā
samādhisambojjhaṅgassa     uppādāya     uppannassa     vā     samādhi-
sambojjhaṅgassa bhāvanāya pāripūriyā.
     [534]   Ko  ca  bhikkhave  āhāro  anuppannassa  vā  upekkhā-
sambojjhaṅgassa   uppādāya   uppannassa   vā   upekkhāsambojjhaṅgassa
bhāvanāya   pāripūriyā   .   atthi  bhikkhave  upekkhāsambojjhaṅgaṭṭhāniyā
dhammā    tattha    yonisomanasikārabahulīkāro   ayamāhāro   anuppannassa
vā   upekkhāsambojjhaṅgassa   uppādāya   uppannassa   vā  upekkhā-
sambojjhaṅgassa bhāvanāya pāripūriyā.
     [535]  Ko  ca  bhikkhave  anāhāro  anuppannassa vā kāmacchandassa
uppādāya   uppannassa  vā  kāmacchandassa  bhiyyobhāvāya  vepullāya .
Atthi     bhikkhave     asubhanimittaṃ     tattha    yonisomanasikārabahulīkāro
ayamanāhāro     anuppannassa     vā     kāmacchandassa     uppādāya
uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
     [536]  Ko  ca  bhikkhave  anāhāro  anuppannassa  vā byāpādassa
uppādāya   uppannassa   vā  byāpādassa  bhiyyobhāvāya  vepullāya .
Atthi  bhikkhave  cetovimutti  tattha  yonisomanasikārabahulīkāro ayamanāhāro
anuppannassa      vā      byāpādassa      uppādāya     uppannassa
vā byāpādassa bhiyyobhāvāya vepullāya.
     [537]  Ko  ca  bhikkhave  anāhāro  anuppannassa  vā  thīnamiddhassa
uppādāya   uppannassa   vā   thīnamiddhassa  bhiyyobhāvāya  vepullāya .
Atthi     bhikkhave     ārabhadhātu    nikkamadhātu    parakkamadhātu    tattha
yonisomanasikārabahulīkāro   ayamanāhāro   anuppannassa   vā  thīnamiddhassa
uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya vepullāya.
     [538]  Ko  ca bhikkhave anāhāro anuppannassa vā uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya  .  atthi  bhikkhave  cetaso  vūpasamo  tattha  yonisomanasikāra-
bahulīkāro    ayamanāhāro    anuppannassa    vā    uddhaccakukkuccassa
uppādāya     uppannassa     vā    uddhaccakukkuccassa    bhiyyobhāvāya
vepullāya.
     [539]  Ko  ca  bhikkhave  anāhāro  anuppannāya  vā  vicikicchāya
uppādāya   uppannāya   vā   vicikicchāya  bhiyyobhāvāya  vepullāya .
Atthi   bhikkhave  kusalākusalā  dhammā  sāvajjānavajjā  dhammā  hīnappaṇītā
dhammā   kaṇhasukkasappaṭibhāgā   dhammā   tattha   yonisomanasikārabahulīkāro
Ayamanāhāro   anuppannāya   vā   vicikicchāya   uppādāya   uppannāya
vā vicikicchāya bhiyyobhāvāya vepullāya.
     [540]  Ko  ca bhikkhave anāhāro anuppannassa vā satisambojjhaṅgassa
uppādāya   uppannassa  vā  satisambojjhaṅgassa  bhāvanāya  pāripūriyā .
Atthi  bhikkhave  satisambojjhaṅgaṭṭhāniyā  dhammā  tattha  amanasikārabahulīkāro
ayamanāhāro  anuppannassa  vā  satisambojjhaṅgassa  uppādāya  uppannassa
vā satisambojjhaṅgassa bhāvanāya pāripūriyā.
     [541] Ko ca bhikkhave anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa
uppādāya  uppannassa  vā  dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
Atthi   bhikkhave  kusalākusalā  dhammā  sāvajjānavajjā  dhammā  hīnappaṇītā
dhammā    kaṇhasukkasappaṭibhāgā    dhammā    tattha    amanasikārabahulīkāro
ayamanāhāro    anuppannassa   vā   dhammavicayasambojjhaṅgassa   uppādāya
uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.
     [542]  Ko ca bhikkhave anāhāro anuppannassa vā viriyasambojjhaṅgassa
uppādāya     uppannassa     vā     viriyasambojjhaṅgassa     bhāvanāya
pāripūriyā   .   atthi   bhikkhave   ārabbhadhātu  nikkamadhātu  parakkamadhātu
tattha       amanasikārabahulīkāro       ayamanāhāro       anuppannassa
vā      viriyasambojjhaṅgassa      uppādāya      uppannassa      vā
Viriyasambojjhaṅgassa bhāvanāya pāripūriyā.
     [543]  Ko ca bhikkhave anāhāro anuppannassa vā pītisambojjhaṅgassa
uppādāya      uppannassa     vā     pītisambojjhaṅgassa     bhāvanāya
pāripūriyā    .    atthi    bhikkhave    pītisambojjhaṅgaṭṭhāniyā   dhammā
tattha     amanasikārabahulīkāro     ayamanāhāro     anuppannassa    vā
pītisambojjhaṅgassa    uppādāya    uppannassa    vā   pītisambojjhaṅgassa
bhāvanāya pāripūriyā.
     [544]  Ko  ca  bhikkhave  anāhāro  anuppannassa  vā  passaddhi-
sambojjhaṅgassa    uppādāya   uppannassa   vā   passaddhisambojjhaṅgassa
bhāvanāya   pāripūriyā   .   atthi  bhikkhave  kāyappassaddhi  cittappassaddhi
tattha   amanasikārabahulīkāro   ayamanāhāro   anuppannassa  vā  passaddhi-
sambojjhaṅgassa    uppādāya   uppannassa   vā   passaddhisambojjhaṅgassa
bhāvanāya pāripūriyā.
     [545] Ko ca bhikkhave anāhāro anuppannassa vā samādhisambojjhaṅgassa
uppādāya     uppannassa     vā     samādhisambojjhaṅgassa    bhāvanāya
pāripūriyā    .   atthi   bhikkhave   samādhinimittaṃ   abyagganimittaṃ   tattha
amanasikārabahulīkāro  ayamanāhāro  anuppannassa  vā  samādhisambojjhaṅgassa
uppādāya uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.
     [546]    Ko    ca   bhikkhave   anāhāro   anuppannassa   vā
Upekkhāsambojjhaṅgassa  uppādāya  uppannassa  vā upekkhāsambojjhaṅgassa
bhāvanāya   pāripūriyā   .   atthi  bhikkhave  upekkhāsambojjhaṅgaṭṭhāniyā
dhammā     tattha    amanasikārabahulīkāro    ayamanāhāro    anuppannassa
vā      upekkhāsambojjhaṅgassa     uppādāya     uppannassa     vā
upekkhāsambojjhaṅgassa bhāvanāya pāripūriyāti.



             The Pali Tipitaka in Roman Character Volume 19 page 143-150. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2718              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2718              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=522&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=522              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4860              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4860              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]