ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [547]   Atha   kho   sambahula   bhikkhu  pubbanhasamayam  nivasetva
pattacivaramadaya   savatthim   pindaya   pavisimsu   .   atha   kho   tesam
bhikkhunam   etadahosi   atippago   kho   tava   savatthiyam  pindaya  caritum
yannuna     mayam     yena    annatitthiyanam    paribbajakanam    aramo
tenupasankameyyamati   .   atha   kho   te  bhikkhu  yena  annatitthiyanam
paribbajakanam     aramo     tenupasankamimsu     upasankamitva    tehi
annatitthiyehi    paribbajakehi    saddhim    sammodimsu    sammodaniyam   katham
saraniyam vitisaretva ekamantam nisidimsu.
     {547.1}   Ekamantam  nisinne  kho  te  bhikkhu  te  annatitthiya
paribbajaka  etadavocum  samano  avuso  gotamo  savakanam  evam  dhammam
deseti  etha  tumhe  bhikkhave  panca  nivarane pahaya cetaso upakkilese
pannaya    dubbalikarane   satta   bojjhange   yathabhutam   bhavethati  .
Mayampi  kho  avuso  savakanam  evam  dhammam  desema etha tumhe avuso
panca   nivarane   pahaya   cetaso   upakkilese   pannaya  dubbalikarane
satta  bojjhange  yathabhutam  bhavethati  .  idha  no  avuso ko viseso
Ko   adhippayaso   kinnanakaranam  samanassa  va  gotamassa  amhakam  va
yadidam dhammadesanaya va dhammadesanam anusasaniya va anusasananti 1-.
     [548]   Atha  kho  te  bhikkhu  tesam  annatitthiyanam  paribbajakanam
bhasitam   neva   abhinandimsu   nappatikkosimsu  anabhinanditva  appatikkositva
utthayasana   pakkamimsu   bhagavato   santike   etassa   bhasitassa  attham
ajanissamati.
     [549]  Atha  kho  te  bhikkhu  savatthiyam pindaya caritva pacchabhattam
pindapatapatikkanta     yena    bhagava    tenupasankamimsu    upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidimsu  .  ekamantam  nisinna  kho
te    bhikkhu   bhagavantam   etadavocum   idha   mayam   bhante   pubbanhasamayam
nivasetva   pattacivaramadaya   savatthim   pindaya   pavisimha   .  tesam
no   bhante   amhakam   etadahosi   atippago   kho   tava  savatthiyam
pindaya    caritum    yannuna   mayam   yena   annatitthiyanam   paribbajakanam
aramo tenupasankameyyamati.
     {549.1}  Atha  kho  mayam  bhante  yena annatitthiyanam paribbajakanam
aramo  tenupasankamimha  upasankamitva  tehi  annatitthiyehi paribbajakehi
saddhim   sammodimha   sammodaniyam   katham  saraniyam  vitisaretva  ekamantam
nisidimha  .  ekamantam  nisinne  kho  amhe  bhante  te 2- annatitthiya
paribbajaka  etadavocum  samano  avuso  gotamo  savakanam  evam  dhammam
deseti  etha  tumhe  bhikkhave  panca  nivarane pahaya cetaso upakkilese
@Footnote: 1 Ma. Yu. anusasaninti. evamupari. 2 Yu. ayam patho natthi.
Pannaya    dubbalikarane   satta   bojjhange   yathabhutam   bhavethati  .
Mayampi   kho   avuso   savakanam   evam  dhammam  desema  etha  tumhe
avuso    panca    nivarane   pahaya   cetaso   upakkilese   pannaya
dubbalikarane   satta   bojjhange   yathabhutam   bhavethati   .   idha  no
avuso    ko   viseso   ko   adhippayaso   kinnanakaranam   samanassa
va   gotamassa   amhakam   va   yadidam   dhammadesanaya  va  dhammadesanam
anusasaniya va anusasananti.
     [550]  Atha  kho  mayam  bhante  tesam  annatitthiyanam  paribbajakanam
bhasitam   neva  abhinandimha  nappatikkosimha  anabhinanditva  appatikkositva
utthayasana   pakkamimha   bhagavato   santike   etassa  bhasitassa  attham
ajanissamati.
     [551]  Evamvadino  bhikkhave  annatitthiya  paribbajaka  evamassu
vacaniya   atthi   panavuso   pariyayo   yam   pariyayam   agamma   panca
nivarana    dasa    honti   satta   bojjhanga   catuddasati   .   evam
puttha   bhikkhave   annatitthiya   paribbajaka   na   ceva  sampayissanti
uttarinca   vighatam   apajjissanti   .   tam   kissa  hetu  .  yatha  tam
bhikkhave   avisayasmim   .   nahantam   bhikkhave  passami  sadevake  loke
samarake    sabrahmake    sassamanabrahmaniya    pajaya   sadevamanussaya
yo   imesam   panhanam   veyyakaranena   cittam   aradheyya   annatra
tathagatena va tathagatasavakena va ito va pana sutva.
     [552]  Katamo  ca  bhikkhave  pariyayo  yam  pariyayam  agamma panca
nivarana dasa honti.
     [553]   Yadapi   bhikkhave   ajjhattam   kamacchando   tadapi  nivaranam
yadapi    bahiddha    kamacchando    tadapi    nivaranam   kamacchandanivarananti
iti hidam uddesam agacchati 1-. Tadaminapetam pariyayena dvayam hoti.
     [554]   Yadapi   bhikkhave   ajjhattam   byapado   tadapi   nivaranam
yadapi     bahiddha    byapado    tadapi    nivaranam    byapadanivarananti
iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [555]   Yadapi   bhikkhave   thinam  tadapi  nivaranam  yadapi  middham  tadapi
nivaranam    thinamiddhanivarananti    iti    hidam    uddesam    agacchati   .
Tadaminapetam pariyayena dvayam hoti.
     [556]    Yadapi    bhikkhave    uddhaccam    tadapi   nivaranam   yadapi
kukkuccam     tadapi     nivaranam     uddhaccakukkuccanivarananti    iti    hidam
uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [557]   Yadapi   bhikkhave   ajjhattam   dhammesu   vicikiccha   tadapi
nivaranam     yadapi    bahiddha    dhammesu    vicikiccha    tadapi    nivaranam
vicikicchanivarananti    iti   hidam   uddesam   agacchati   .   tadaminapetam
pariyayena dvayam hoti.
     [558]  Ayam  kho  bhikkhave  pariyayo  yam  pariyayam  agamma  panca
nivarana dasa honti.
@Footnote: 1 Ma. gacchati. evamupari.
     [559]  Katamo  ca  bhikkhave  pariyayo  yam  pariyayam  agamma satta
bojjhanga catuddasa honti.
     [560]  Yadapi  bhikkhave  ajjhattam  dhammesu sati tadapi satisambojjhango
yadapi   bahiddha   dhammesu  sati  tadapi  satisambojjhango  satisambojjhangoti
iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [561]   Yadapi   bhikkhave   ajjhattam   dhammesu   pannaya  pavicinati
paricarati     parivimamsamapajjati     tadapi    dhammavicayasambojjhango    yadapi
bahiddha    dhammesu    pannaya    pavicinati    paricarati   parivimamsamapajjati
tadapi     dhammavicayasambojjhango    dhammavicayasambojjhangoti    iti    hidam
uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [562]   Yadapi   bhikkhave   kayikam  viriyam  tadapi  viriyasambojjhango
yadapi    cetasikam   viriyam   tadapi   viriyasambojjhango   viriyasambojjhangoti
iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [563]  Yadapi  bhikkhave  savitakkasavicara  piti tadapi pitisambojjhango
yadapi   avitakkavicara   piti   tadapi  pitisambojjhango  pitisambojjhangoti
iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [564]   Yadapi  bhikkhave  kayappassaddhi  tadapi  passaddhisambojjhango
yadapi   cittappassaddhi   tadapi   passaddhisambojjhango  passaddhisambojjhangoti
Iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti.
     [565]   Yadapi   bhikkhave   savitakko   savicaro   samadhi   tadapi
samadhisambojjhango    yadapi    avitakko    avicaro    samadhi    tadapi
samadhisambojjhango     samadhisambojjhangoti     iti     hidam    uddesam
agacchati. Tadaminapetam pariyayena dvayam hoti.
     [566]   Yadapi   bhikkhave   ajjhattam   dhammesu   upekkha   tadapi
upekkhasambojjhango    yadapi    bahiddha    dhammesu   upekkha   tadapi
upekkhasambojjhango    upekkhasambojjhangoti    iti    hidam   uddesam
agacchati. Tadaminapetam pariyayena dvayam hoti.
     [567]  Ayam  kho  bhikkhave  pariyayo  yam  pariyayam  agamma  satta
bojjhanga catuddasati.



             The Pali Tipitaka in Roman Character Volume 19 page 150-155. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2860&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2860&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=547&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=547              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5164              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5164              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]