ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [547]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   atha   kho   tesaṃ
bhikkhūnaṃ   etadahosi   atippago   kho   tāva   sāvatthiyaṃ  piṇḍāya  carituṃ
yannūna     mayaṃ     yena    aññatitthiyānaṃ    paribbājakānaṃ    ārāmo
tenupasaṅkameyyāmāti   .   atha   kho   te  bhikkhū  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo     tenupasaṅkamiṃsu     upasaṅkamitvā    tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    sammodiṃsu    sammodanīyaṃ   kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {547.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā  etadavocuṃ  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ
deseti  etha  tumhe  bhikkhave  pañca  nīvaraṇe pahāya cetaso upakkilese
paññāya    dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti  .
Mayampi  kho  āvuso  sāvakānaṃ  evaṃ  dhammaṃ  desema etha tumhe āvuso
pañca   nīvaraṇe   pahāya   cetaso   upakkilese   paññāya  dubbalīkaraṇe
satta  bojjhaṅge  yathābhūtaṃ  bhāvethāti  .  idha  no  āvuso ko viseso

--------------------------------------------------------------------------------------------- page151.

Ko adhippāyaso kinnānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsananti 1-. [548] Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu nappaṭikkosiṃsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. [549] Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha . tesaṃ no bhante amhākaṃ etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti. {549.1} Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha . ekamantaṃ nisinne kho amhe bhante te 2- aññatitthiyā paribbājakā etadavocuṃ samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti etha tumhe bhikkhave pañca nīvaraṇe pahāya cetaso upakkilese @Footnote: 1 Ma. Yu. anusāsaninti. evamupari. 2 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page152.

Paññāya dubbalīkaraṇe satta bojjhaṅge yathābhūtaṃ bhāvethāti . Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema etha tumhe āvuso pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe satta bojjhaṅge yathābhūtaṃ bhāvethāti . idha no āvuso ko viseso ko adhippāyaso kinnānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsananti. [550] Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. [551] Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā atthi panāvuso pariyāyo yaṃ pariyāyaṃ āgamma pañca nīvaraṇā dasa honti satta bojjhaṅgā catuddasāti . evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti uttariñca vighātaṃ āpajjissanti . taṃ kissa hetu . yathā taṃ bhikkhave avisayasmiṃ . nāhantaṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

--------------------------------------------------------------------------------------------- page153.

[552] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma pañca nīvaraṇā dasa honti. [553] Yadapi bhikkhave ajjhattaṃ kāmacchando tadapi nīvaraṇaṃ yadapi bahiddhā kāmacchando tadapi nīvaraṇaṃ kāmacchandanīvaraṇanti iti hidaṃ uddesaṃ āgacchati 1-. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [554] Yadapi bhikkhave ajjhattaṃ byāpādo tadapi nīvaraṇaṃ yadapi bahiddhā byāpādo tadapi nīvaraṇaṃ byāpādanīvaraṇanti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [555] Yadapi bhikkhave thīnaṃ tadapi nīvaraṇaṃ yadapi middhaṃ tadapi nīvaraṇaṃ thīnamiddhanīvaraṇanti iti hidaṃ uddesaṃ āgacchati . Tadamināpetaṃ pariyāyena dvayaṃ hoti. [556] Yadapi bhikkhave uddhaccaṃ tadapi nīvaraṇaṃ yadapi kukkuccaṃ tadapi nīvaraṇaṃ uddhaccakukkuccanīvaraṇanti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [557] Yadapi bhikkhave ajjhattaṃ dhammesu vicikicchā tadapi nīvaraṇaṃ yadapi bahiddhā dhammesu vicikicchā tadapi nīvaraṇaṃ vicikicchānīvaraṇanti iti hidaṃ uddesaṃ āgacchati . tadamināpetaṃ pariyāyena dvayaṃ hoti. [558] Ayaṃ kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma pañca nīvaraṇā dasa honti. @Footnote: 1 Ma. gacchati. evamupari.

--------------------------------------------------------------------------------------------- page154.

[559] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma satta bojjhaṅgā catuddasa honti. [560] Yadapi bhikkhave ajjhattaṃ dhammesu sati tadapi satisambojjhaṅgo yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo satisambojjhaṅgoti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [561] Yadapi bhikkhave ajjhattaṃ dhammesu paññāya pavicinati paricarati parivīmaṃsamāpajjati tadapi dhammavicayasambojjhaṅgo yadapi bahiddhā dhammesu paññāya pavicinati paricarati parivīmaṃsamāpajjati tadapi dhammavicayasambojjhaṅgo dhammavicayasambojjhaṅgoti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [562] Yadapi bhikkhave kāyikaṃ viriyaṃ tadapi viriyasambojjhaṅgo yadapi cetasikaṃ viriyaṃ tadapi viriyasambojjhaṅgo viriyasambojjhaṅgoti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [563] Yadapi bhikkhave savitakkasavicārā pīti tadapi pītisambojjhaṅgo yadapi avitakkāvicārā pīti tadapi pītisambojjhaṅgo pītisambojjhaṅgoti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [564] Yadapi bhikkhave kāyappassaddhi tadapi passaddhisambojjhaṅgo yadapi cittappassaddhi tadapi passaddhisambojjhaṅgo passaddhisambojjhaṅgoti

--------------------------------------------------------------------------------------------- page155.

Iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [565] Yadapi bhikkhave savitakko savicāro samādhi tadapi samādhisambojjhaṅgo yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgo samādhisambojjhaṅgoti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [566] Yadapi bhikkhave ajjhattaṃ dhammesu upekkhā tadapi upekkhāsambojjhaṅgo yadapi bahiddhā dhammesu upekkhā tadapi upekkhāsambojjhaṅgo upekkhāsambojjhaṅgoti iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. [567] Ayaṃ kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma satta bojjhaṅgā catuddasāti.


             The Pali Tipitaka in Roman Character Volume 19 page 150-155. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2860&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2860&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=547&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=547              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5164              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5164              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]