ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [573]   Ekaṃ   samayaṃ  bhagavā  koliyesu  viharati  haliddavasanannāma
koliyānaṃ    nigamo    .   atha   kho   sambahulā   bhikkhū   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    haliddavasanaṃ    piṇḍāya   pāvisiṃsu  .
Atha   kho   tesaṃ   bhikkhūnaṃ  etadahosi  atippago  kho  tāva  haliddavasanaṃ
piṇḍāya    carituṃ    yannūna   mayaṃ   yena   aññatitthiyānaṃ   paribbājakānaṃ
ārāmo tenupasaṅkameyyāmāti.
     [574]   Atha  kho  te  bhikkhū  yena  aññatitthiyānaṃ  paribbājakānaṃ
ārāmo     tenupasaṅkamiṃsu     upasaṅkamitvā     tehi    aññatitthiyehi
paribbājakehi   saddhiṃ  sammodiṃsu  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne kho te bhikkhū te 1- aññatitthiyā
paribbājakā etadavocuṃ.
     [575]  Samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ  deseti
etha   tumhe   bhikkhave   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya     dubbalīkaraṇe    mettāsahagatena    cetasā    ekaṃ    disaṃ
pharitvā  viharatha  tathā  dutiyaṃ  .  tathā  tatiyaṃ  .  tathā  catutthaṃ  .  iti
uddhamadho   tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharatha.
     [576]  Karuṇāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharatha tathā
dutiyaṃ  .  tathā  tatiyaṃ  .  tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ sabbadhi
@Footnote: 1 ma ayaṃ pāṭho natthi.
Sabbattatāya    sabbāvantaṃ    lokaṃ   karuṇāsahagatena   cetasā   vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha.
     [577]  Muditāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharatha tathā
dutiyaṃ  .  tathā  tatiyaṃ  .  tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ sabbadhi
sabbattatāya    sabbāvantaṃ    lokaṃ   muditāsahagatena   cetasā   vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha.
     [578]  Upekkhāsahagatena  cetasā  ekaṃ  disaṃ pharitvā viharatha tathā
dutiyaṃ  .  tathā  tatiyaṃ  .  tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ sabbadhi
sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā   vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti.
     [579]  Mayampi  kho  āvuso  sāvakānaṃ  evaṃ  dhammaṃ desema etha
tumhe   āvuso   pañca  nīvaraṇe  pahāya  cetaso  upakkilese  paññāya
dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha .pe.
     [580]  Upekkhāsahagatena  cetasā  ekaṃ  disaṃ pharitvā viharatha tathā
dutiyaṃ  .  tathā  tatiyaṃ  .  tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ sabbadhi
sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā   vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti.
     [581]  Idha  no āvuso ko viseso ko adhippāyaso kinnānākaraṇaṃ
samaṇassa    vā    gotamassa    amhākaṃ    vā    yadidaṃ   dhammadesanāya
Vā dhammadesanaṃ anusāsaniyā vā anusāsananti.
     [582]   Atha  kho  te  bhikkhū  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
bhāsitaṃ      neva      abhinandiṃsu      nappaṭikkosiṃsu      anabhinanditvā
appaṭikkositvā     uṭṭhāyāsanā     pakkamiṃsu     bhagavato     santike
etassa bhāsitassa atthaṃ ājānissāmāti.
     [583]  Atha  kho  te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te bhikkhū bhagavantaṃ etadavocuṃ.
     [584]  Idha  mayaṃ  bhante  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
haliddavasanaṃ   1-   piṇḍāya   pavisimha   .   tesaṃ  no  bhante  amhākaṃ
etadahosi    atippago    kho    tāva    haliddavasanaṃ   piṇḍāya   carituṃ
yannūna     mayaṃ     yena    aññatitthiyānaṃ    paribbājakānaṃ    ārāmo
tenupasaṅkameyyāmāti.
     [585]  Atha  kho  mayaṃ  bhante  yena  aññatitthiyānaṃ  paribbājakānaṃ
ārāmo     tenupasaṅkamimha     upasaṅkamitvā    tehi    aññatitthiyehi
paribbājakehi     saddhiṃ    sammodimha    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdimha    .   ekamantaṃ   nisinne   kho
amhe bhante te aññatitthiyā paribbājakā etadavocuṃ.
     [586]  Samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ  deseti
@Footnote: 1 Ma. Yu. haliddavasane. evamupari.
Etha   tumhe   bhikkhave   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya     dubbalīkaraṇe    mettāsahagatena    cetasā    ekaṃ    disaṃ
pharitvā viharatha .pe.
     [587] Karuṇāsahagatena cetasā.
     [588] Muditāsahagatena cetasā.
     [589]   Upekkhāsahagatena   cetasā  ekaṃ  disaṃ  pharitvā  viharatha
tathā  dutiyaṃ  .  tathā  tatiyaṃ  .  tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ
sabbadhi      sabbattatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharathāti.
     [590]   Mayampi   kho   āvuso  sāvakānaṃ  evaṃ  dhammaṃ  desema
etha   tumhe   āvuso   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya     dubbalīkaraṇe    mettāsahagatena    cetasā    ekaṃ    disaṃ
pharitvā viharatha .pe.
     [591] Karuṇāsahagatena cetasā.
     [592] Muditāsahagatena cetasā.
     [593]   Upekkhāsahagatena   cetasā  ekaṃ  disaṃ  pharitvā  viharatha
tathā   dutiyā   .   tathā   tatiyaṃ  .  tathā  catutthaṃ  .  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
Pharitvā viharathāti.
     [594]  Idha  no āvuso ko viseso ko adhippāyaso kinnānākaraṇaṃ
samaṇassa   vā   gotamassa   amhākaṃ   vā   yadidaṃ   dhammadesanāya   vā
dhammadesanaṃ anusāsaniyā vā anusāsananti.
     [595]  Atha  kho  mayaṃ  bhante  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
bhāsitaṃ      neva      abhinandimha     nappaṭikkosimha     anabhinanditvā
appaṭikkositvā     uṭṭhāyāsanā     pakkamimha     bhagavato    santike
etassa bhāsitassa atthaṃ ājānissāmāti.
     [596]  Evaṃvādino  bhikkhave  aññatitthiyā  paribbājakā  evamassu
vacanīyā   kathaṃ   bhāvitā  panāvuso  mettā  cetovimutti  kiṃgatikā  hoti
kimparamā   kimphalā   kimpariyosānā  .  kathaṃ  bhāvitā  panāvuso  karuṇā
cetovimutti   kiṃgatikā   hoti   kimparamā   kimphalā   kimpariyosānā .
Kathaṃ   bhāvitā   panāvuso  muditā  cetovimutti  kiṃgatikā  hoti  kimparamā
kimphalā    kimpariyosānā    .   kathaṃ   bhāvitā   panāvuso   upekkhā
cetovimutti   kiṃgatikā   hoti   kimparamā   kimphalā  kimpariyosānāti .
Evaṃ  puṭṭhā  bhikkhave  aññatitthiyā  paribbājakā  na  ceva  sampāyissanti
uttariñca  vighātaṃ  āpajjissanti  .  taṃ  kissa  hetu  .  yathā taṃ bhikkhave
avisayasmiṃ   .   nāhantaṃ   bhikkhave  passāmi  sadevake  loke  samārake
sabrahmake   sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   yo   imesaṃ
pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya  aññatra  tathāgatena  vā
Tathāgatasāvakena vā ito vā pana sutvā.
     [597]  Kathaṃ  bhāvitā  ca  bhikkhave  mettā  cetovimutti  kiṃgatikā
hoti   kimparamā   kimphalā   kimpariyosānā   .   idha   bhikkhave  bhikkhu
mettāsahagataṃ     satisambojjhaṅgaṃ     bhāveti    .pe.    mettāsahagataṃ
upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   so   sace   ākaṅkhati   appaṭikūle   paṭikūlasaññī
vihareyyanti    paṭikūlasaññī   tattha   viharati   sace   ākaṅkhati   paṭikūle
appaṭikūlasaññī    vihareyyanti    appaṭikūlasaññī    tattha    viharati   sace
ākaṅkhati    appaṭikūle    ca   paṭikūle   ca   paṭikūlasaññī   vihareyyanti
paṭikūlasaññī   tattha   viharati   sace   ākaṅkhati   paṭikūle  ca  appaṭikūle
ca     appaṭikūlasaññī    vihareyyanti    appaṭikūlasaññī    tattha    viharati
sace    ākaṅkhati    appaṭikūlañca    paṭikūlañca   tadubhayaṃ   abhinivajjetvā
upekkhako  vihareyyaṃ  sato  sampajānoti  upekkhako  [1]-  tattha viharati
sato   sampajāno   subhaṃ  vā  kho  pana  vimokkhaṃ  upasampajja  viharati .
Subhaparamāhaṃ   bhikkhave   mettācetovimuttiṃ   vadāmi   .   idha   paññassa
bhikkhuno uttarivimuttiṃ appaṭivijjhato.
     [598]  Kathaṃ  bhāvitā  ca  bhikkhave karuṇā cetovimutti kiṃgatikā hoti
kimparamā   kimphalā  kimpariyosānā  .  idha  bhikkhave  bhikkhu  karuṇāsahagataṃ
satisambojjhaṅgaṃ    bhāveti    .pe.   karuṇāsahagataṃ   upekkhāsambojjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
@Footnote: 1 Ma. ca.
So     sace     ākaṅkhati    appaṭikūle    paṭikūlasaññī    vihareyyanti
paṭikūlasaññī    tattha    viharati   .pe.   sace   ākaṅkhati   appaṭikūlañca
paṭikūlañca    tadubhayaṃ    abhinivajjetvā    upekkhako    vihareyyaṃ   sato
sampajānoti   upekkhako   tattha   viharati   sato   sampajāno   sabbaso
vā     pana     rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja     viharati     .     ākāsānañcāyatanaparamāhaṃ     bhikkhave
karuṇācetovimuttiṃ   vadāmi   .   idha   paññassa   bhikkhuno   uttarivimuttiṃ
appaṭivijjhato.
     [599]   Kathaṃ   bhāvitā   ca  bhikkhave  muditācetovimutti  kiṃgatikā
hoti   kimparamā   kimphalā   kimpariyosānā   .   idha   bhikkhave  bhikkhu
muditāsahagataṃ     satisambojjhaṅgaṃ     bhāveti     .pe.     muditāsahagataṃ
upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   so   sace   ākaṅkhati   appaṭikūle   paṭikūlasaññī
vihareyyanti    paṭikūlasaññī    tattha   viharati   .pe.   sace   ākaṅkhati
appaṭikūlañca     paṭikūlañca     tadubhayaṃ     abhinivajjetvā     upekkhako
vihareyyaṃ  sato  sampajānoti  upekkhako  tattha  viharati  sato  sampajāno
sabbaso     vā     pana    ākāsānañcāyatanaṃ    samatikkamma    anantaṃ
viññāṇanti       viññāṇañcāyatanaṃ      upasampajja      viharati     .
Viññāṇañcāyatanaparamāhaṃ           bhikkhave           muditācetovimuttiṃ
vadāmi. Idha paññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato.
     [600]   Kathaṃ  bhāvitā  ca  bhikkhave  upekkhācetovimutti  kiṃgatikā
hoti   kimparamā   kimphalā   kimpariyosānā   .   idha   bhikkhave  bhikkhu
upekkhāsahagataṃ    satisambojjhaṅgaṃ    bhāveti    .pe.    upekkhāsahagataṃ
upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   so   sace   ākaṅkhati   appaṭikūle   paṭikūlasaññī
vihareyyanti    paṭikūlasaññī   tattha   viharati   sace   ākaṅkhati   paṭikūle
appaṭikūlasaññī    vihareyyanti    appaṭikūlasaññī    tattha    viharati   sace
ākaṅkhati    appaṭikūle    ca   paṭikūle   ca   paṭikūlasaññī   vihareyyanti
paṭikūlasaññī   tattha   viharati  sace  ākaṅkhati  paṭikūle  ca  appaṭikūle  ca
appaṭikūlasaññī    vihareyyanti    appaṭikūlasañña    tattha    viharati   sace
ākaṅkhati   appaṭikūlañca   paṭikūlañca   tadubhayaṃ   abhinivajjetvā  upekkhako
vihareyyaṃ  sato  sampajānoti  upekkhako  tattha  viharati  sato  sampajāno
sabbaso    vā    pana    viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati    .    ākiñcaññāyatanaparamāhaṃ
bhikkhave    upekkhācetovimuttiṃ   vadāmi   .   idha   paññassa   bhikkhuno
uttarivimuttiṃ appaṭivijjhatoti.



             The Pali Tipitaka in Roman Character Volume 19 page 159-166. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3037              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3037              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=573&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5239              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]