ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [627]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe
pabbate   .   atha  kho  abhayo  rājakumāro  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca
     [628]   Pūraṇo   bhante   kassapo  evamāha  natthi  hetu  natthi
paccayo    aññāṇāya    adassanāya    ahetu    appaccayo    aññāṇaṃ
adassanaṃ   hoti   .   natthi   hetu   natthi  paccayo  ñāṇāya  dassanāya
ahetu appaccayo ñāṇaṃ dassanaṃ hotīti. Idha bhagavā kimāhāti.
     [629]   Atthi   rājakumāra   hetu   atthi   paccayo  aññāṇāya
adassanāya   sahetu   sappaccayo   aññāṇaṃ   adassanaṃ   hoti   .  atthi
rājakumāra    hetu    atthi    paccayo    ñāṇāya   dassanāya   sahetu
Sappaccayo ñāṇaṃ dassanaṃ hotīti.
     [630]  Katamo  [1]-  bhante  hetu  katamo  paccayo  aññāṇāya
adassanāya. Kathaṃ sahetu sappaccayo aññāṇaṃ adassanaṃ hotīti.
     [631]  Yasmiṃ  kho  rājakumāra  samaye kāmarāgapariyuṭṭhitena cetasā
viharati    kāmarāgaparetena    uppannassa    ca   kāmarāgassa   nissaraṇaṃ
yathābhūtaṃ   nappajānāti   na   passati   .  ayampi  kho  rājakumāra  hetu
ayaṃ   paccayo   aññāṇāya   adassanāya  .  evampi  sahetu  sappaccayo
aññāṇaṃ adassanaṃ hoti.
     [632]  Puna  caparaṃ  rājakumāra  yasmiṃ  samaye  byāpādapariyuṭṭhitena
cetasā    viharati    byāpādaparetena    uppannassa   ca   byāpādassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti  na  passati  .  ayampi  kho  rājakumāra
hetu   ayaṃ   paccayo   aññāṇāya   adassanāya   .   evampi   sahetu
sappaccayo aññāṇaṃ adassanaṃ hoti.
     [633]   Puna  caparaṃ  rājakumāra  yasmiṃ  samaye  thīnamiddhapariyuṭṭhitena
cetasā.
     [634] Uddhaccakukkuccapariyuṭṭhitena cetasā.
     [635]   Vicikicchāpariyuṭṭhitena   cetasā  viharati  vicikicchāparetena
uppannāya  ca  vicikicchāya  nissaraṇaṃ  yathābhūtaṃ  nappajānāti  na  passati .
Ayampi   kho  rājakumāra  hetu  ayaṃ  paccayo  aññāṇāya  adassanāya .
Evampi sahetu sappaccayo aññāṇaṃ adassanaṃ hotīti.
@Footnote: 1 Ma. Yu. pana.
     [636]  Ko  nāmāyaṃ  bhante  dhammapariyāyoti . Nīvaraṇā nāmete
rājakumārāti    .   taggha   bhagavā   nīvaraṇā   taggha   sugata   nīvaraṇā
ekamekenapi   kho   bhante   nīvaraṇena  abhibhūto  yathābhūtaṃ  nappajāneyya
na passeyya ko pana vādo pañcahi nīvaraṇehi.
     [637]   Katamo   pana   bhante   hetu  katamo  paccayo  ñāṇāya
dassanāya. Kathaṃ sahetu sappaccayo ñāṇaṃ dassanaṃ hotīti.
     [638]  Idha  rājakumāra  bhikkhu  satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   so   satisambojjhaṅgaṃ
bhāveti  1-  tena  cittena  yathābhūtaṃ  pajānāti  passati  .  ayampi  kho
rājakumāra   hetu  ayaṃ  paccayo  ñāṇāya  dassanāya  .  evampi  sahetu
sappaccayo ñāṇaṃ dassanaṃ hoti.
     [639]  Puna  caparaṃ  rājakumāra  bhikkhu  .pe.  upekkhāsombajjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
So    upekkhāsambojjhaṅgaṃ   bhāveti   2-   tena   cittena   yathābhūtaṃ
pajānāti   passati   .   ayaṃpi   kho   rājakumāra   hetu  ayaṃ  paccayo
ñāṇāya   dassanāya   .   evampi   sahetu   sappaccayo   ñāṇaṃ  dassanaṃ
hotīti.
     [640]   Ko   nāmāyaṃ   bhante   dhammapariyāyoti  .  bojjhaṅgā
nāmete   rājakumārāti   .   taggha   bhagavā   bojjhaṅgā  taggha  sugata
bojjhaṅgā    ekamekenapi    kho   bhante   bojjhaṅgena   samannāgato
@Footnote: 1-2 Ma. Yu. bhāvitena cittena.
Yathābhūtaṃ  pajāneyya  passeyya  ko  pana  vādo  sattahi  bojjhaṅgehi.
Yopi    me    bhante   gijjhakūṭaṃ   pabbataṃ   ārohantassa   kāyakilamatho
cittakilamatho sopi me paṭippassaddho dhammo ca me abhisametoti.
                       Uddānaṃ bhavati
         āhārāpariyāyaggi 1-          mittaṃ 2- sagāravena ca
         abhayo pucchito pañhaṃ           gijjhakūṭamhi pabbateti.
             Bojjhaṅgasaṃyuttassa bojjhaṅgachaṭṭhakaṃ chaṭṭhaṃ.
                    --------------
@Footnote: 1 Ma. āhārāpariyāyamaggi. 2 Ma. Yu. mettaṃ saṅgāravena ca.



             The Pali Tipitaka in Roman Character Volume 19 page 175-178. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3368              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3368              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=627&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=128              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=627              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5334              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]