ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page179.

Bojjhaṅgassa ānāpānādipeyyālo sattamo [641] Sāvatthīnidānaṃ . aṭṭhikasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā . kathaṃ bhāvitā ca bhikkhave aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā . idha bhikkhave bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti. [642] Sāvatthīnidānaṃ . aṭṭhikasaññāya bhikkhave bhāvitāya bahulīkatāya davinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā . kathaṃ bhāvitāya ca kho bhikkhave aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. Idha bhikkhave bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitāya kho bhikkhave aṭṭhikasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ

--------------------------------------------------------------------------------------------- page180.

Phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. [643] Sāvatthīnidānaṃ . aṭṭhikasaññā bhikkhave bhāvitā bahulīkatā mahato atthāya saṃvattati . kathaṃ bhāvitā ca bhikkhave aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati . idha bhikkhave bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. Aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti. [644] Sāvatthīnidānaṃ . aṭṭhikasaññā bhikkhave bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati . kathaṃ bhāvitā ca bhikkhave aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati . idha bhikkhave bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. aṭṭhikasaññā- sahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti. [645] Sāvatthīnidānaṃ . aṭṭhikasaññā bhikkhave bhāvitā bahulīkatā mahato saṃvegāya saṃvattati . kathaṃ bhāvitā ca bhikkhave aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati . idha bhikkhave bhikkhu aṭṭhikasaññā- sahagataṃ satisambojjhaṅgaṃ bhāveti .pe. aṭṭhikasaññāsahagataṃ

--------------------------------------------------------------------------------------------- page181.

Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti. [646] Sāvatthīnidānaṃ . aṭṭhikasaññā bhikkhave bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati . kathaṃ bhāvitā ca bhikkhave aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati . idha bhikkhave bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Evaṃ bhāvitā kho bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti. [647] Puḷavakasaññā 1- bhikkhave bhāvitā .pe. [648] Vinīlakasaññā bhikkhave. [649] Vicchiddakasaññā bhikkhave. [650] Uddhumātasaññā 2- bhikkhave. [651] Mettā bhikkhave bhāvitā. [652] Karuṇā bhikkhave bhāvitā. [653] Muditā bhikkhave bhāvitā. [654] Upekkhā bhikkhave bhāvitā. [655] Ānāpānassati bhikkhave bhāvitā. [3]- [656] Asubhasaññā bhikkhave bhāvitā. @Footnote: 1 Po. puḷuvakasaññā. 2 Ma. Yu. uddhumātakasaññā. 3 Ma. Yu. ānāpānavaggo @sattamo.

--------------------------------------------------------------------------------------------- page182.

[657] Maraṇasaññā bhikkhave bhāvitā. [658] Āhāre paṭikūlasaññā bhikkhave. [659] Sabbaloke anabhiratasaññā bhikkhave. [660] Aniccasaññā bhikkhave. [661] Anicce dukkhasaññā bhikkhave. [662] Dukkhe anattasaññā bhikkhave. [663] Pahānasaññā bhikkhave. [664] Virāgasaññā bhikkhave. [665] Nirodhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā . kathaṃ bhāvitā ca bhikkhave nirodhasaññā kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā . idha bhikkhave bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. nirodhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave nirodhasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti. [666] Nirodhasaññāya bhikkhave bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā . kathaṃ bhāvitāya bhikkhave nirodhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā . idha bhikkhave

--------------------------------------------------------------------------------------------- page183.

Bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. Nirodhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitāya kho bhikkhave nirodhasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. [667] Nirodhasaññā bhikkhave bhāvitā bahulīkatā mahato atthāya saṃvattati . mahato yogakkhemāya saṃvattati . mahato saṃvegāya saṃvattati . mahato phāsuvihārāya saṃvattati . kathaṃ bhāvitā ca bhikkhave nirodhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati . Mahato yogakkhemāya saṃvattati . mahato saṃvegāya saṃvattati . mahato phāsuvihārāya saṃvattati . idha bhikkhave bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. nirodhasaññāsahagataṃ upekkhā sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave nirodhasaññā evaṃ bahulīkatā mahato atthāya saṃvattati . mahato yogakkhemāya saṃvattati. Mahato saṃvegāya saṃvattati. Mahato phāsuvihārāya saṃvattatīti. [1]- [668] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti @Footnote: 1 Ma. Yu. nirodhavaggo aṭṭhamo.

--------------------------------------------------------------------------------------------- page184.

Nibbānapoṇo nibbānapabbhāro . kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Evaṃ kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. (yāva esanā pāli vitthāretabbā). [1]- [669] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya satta bojjhaṅgā bhāvetabbā . Katame satta . idha bhikkhave 2- bhikkhu satisambojjhaṅgaṃ bhāveti .pe. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime satta bojjhaṅgā bhāvetabbāti. [670] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu satta bojjhaṅge @Footnote: 1 Ma. gaṅgāpeyyālavaggo navamo. Yu. gaṅgāpeyyālo... . 2 Po. ayaṃ pāṭho @na dissati .

--------------------------------------------------------------------------------------------- page185.

Bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti .pe. upekkhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti . (evaṃ rāgavinayapariyosānaṃ yāva esanā pāli vitthāretabbā). [671] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañca uddhambhāgiyāni saññojanāni . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya satta bojjhaṅgā bhāvetabbā . Katame satta . idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti .pe. Upekkhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime satta bojjhaṅgā bhāvetabbāti . (yathā maggasaṃyuttaṃ vitthāretabbaṃ tathā bojjhaṅgasaṃyuttaṃ vitthāretabbaṃ).

--------------------------------------------------------------------------------------------- page186.

Tatruddānaṃ aṭṭhipuḷavakavinīlakaṃ vicchiddakaṃ uddhumātena pañcamaṃ mettā karuṇā muditā upekkhā ānāpānena te dasa. Bojjhaṅgasaṃyuttassa ānāpānavaggo sattamo. Asubhā maraṇā āhāre paṭikūlena ca sabbaloke aniccadukkhaanattapahānaṃ virāgaṃ nirodhena te dasāti. Bojjhaṅgasaṃyuttassa nirodhavaggo aṭṭhamo.


             The Pali Tipitaka in Roman Character Volume 19 page 179-186. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3430&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3430&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=641&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=641              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5342              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5342              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]