ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [758]  Ekaṃ  samayaṃ  bhagavā sumbhesu viharati sedakaṃ 3- nāma sumbhānaṃ
nigamo   .   tatra   kho   bhagavā   bhikkhū  āmantesi  bhūtapubbaṃ  bhikkhave
caṇḍālavaṃsiko    caṇḍālavaṃsaṃ    ussāpetvā    medakathālikaṃ   antevāsiṃ
āmantesi   ehi   tvaṃ   samma   medakathālike   caṇḍālavaṃsaṃ  abhirūhitvā
mama   uparikkhandhe   tiṭṭhāhīti   .   evaṃ   ācariyāti   kho   bhikkhave
medakathālikā    antavāsī    caṇḍālavaṃsikassa    paṭissutvā    caṇḍālavaṃsaṃ
abhirūhitvā   ācariyassa   uparikkhandhe   aṭṭhāsi   .  atha  kho  bhikkhave
caṇḍālavaṃsiko    medakathālikaṃ    antevāsiṃ    etadavoca    tvaṃ   samma
medakathālike  mamaṃ  rakkha  ahaṃ  taṃ  rakkhissāmi  evaṃ  mayaṃ  aññamaññaguttā
@Footnote: 1 Ma. brahmā sahampatīti dve pāṭhā natthi. 2 Yu. atariṃsu. 3 medakanti vā pāṭho.

--------------------------------------------------------------------------------------------- page225.

Aññamaññarakkhitā sippāni ceva dassissāma lābhañca lacchāma sotthinā ca caṇḍālavaṃsā orohissāmāti. [759] Evaṃ vutte bhikkhave medakathālikā antevāsī caṇḍālavaṃsikaṃ etadavoca na kho panetaṃ ācariya evaṃ bhavissati tvaṃ ācariya attānaṃ rakkha ahaṃ attānaṃ rakkhissāmi evaṃ mayaṃ attaguttā attarakkhitā sippāni ceva dassissāma lābhañca lacchāma sotthinā ca caṇḍālavaṃsā orohissāmāti . so tattha ñāyoti bhagavā avoca yathā medakathālikā antevāsī ācariyaṃ avoca . attānaṃ bhikkhave rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ . attānaṃ bhikkhave rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhati. [760] Kathañca bhikkhave attānaṃ rakkhanto paraṃ rakkhati . Āsevanāya bhāvanāya bahulīkammena . evaṃ kho bhikkhave attānaṃ rakkhanto paraṃ rakkhati. [761] Kathañca bhikkhave paraṃ rakkhanto attānaṃ rakkhati . Khantiyā avihiṃsāya mettacittatāya anudayatāya . evaṃ kho bhikkhave paraṃ rakkhanto attānaṃ rakkhati. [762] Attānaṃ bhikkhave rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ . attānaṃ bhikkhave rakkhanto paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 224-225. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4351&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4351&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=758&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=149              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=758              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6564              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6564              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]