ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                    Sīlaṭṭhitivaggo tatiyo
     [767]   Evamme   sutaṃ   ekaṃ   samayaṃ  āyasmā  ca  ānando
āyasmā   ca   bhaddo  pāṭaliputte  viharati  kukkuṭārāme  .  atha  kho
āyasmā    bhaddo   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yenāyasmā
ānando   tenupasaṅkami   upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinno    kho   āyasmā   bhaddo   āyasmantaṃ   ānandaṃ
etadavoca
     [768]   Yānīmāni   āvuso   ānanda  kusalāni  sīlāni  vuttāni
bhagavatā   imāni   kusalāni   sīlāni   kimatthiyāni  vuttāni  bhagavatāti .
Sādhu  sādhu  āvuso  bhadda  bhaddako  kho  te  āvuso  bhadda  ummaggo
bhaddakaṃ   paṭibhāṇaṃ   kalyāṇī   paripucchā   .   evaṃ   hi   tvaṃ  āvuso
bhadda   pucchasi   yānīmāni   āvuso   ānanda  kusalāni  sīlāni  vuttāni
bhagavatā   imāni   kusalāni   sīlāni   kimatthiyāni  vuttāni  bhagavatāti .
Evamāvusoti.
     [769]  Yānīmāni  āvuso  bhadda  kusalāni  sīlāni vuttāni bhagavatā
imāni   kusalāni   sīlāni   yāvadeva   catunnaṃ   satipaṭṭhānānaṃ  bhāvanāya
vuttāni   bhagavatā   .   katamesaṃ   catunnaṃ   .  idhāvuso  bhikkhu  kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
Abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu  dhammānupassī  viharati
ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Yānīmāni   āvuso   bhadda   kusalāni   sīlāni  vuttāni  bhagavatā  imāni
kusalāni   sīlāni   yāvadeva   imesaṃ   catunnaṃ   satipaṭṭhānānaṃ  bhāvanāya
vuttāni bhagavatāti.



             The Pali Tipitaka in Roman Character Volume 19 page 228-229. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4409              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4409              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=767&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=151              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=767              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6618              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6618              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]