ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [773]   Ekaṃ   samayaṃ   āyasmā   ca   ānando  āyasmā  ca
bhaddo   pāṭaliputte   viharanti   kukkuṭārāme   .  atha  kho  āyasmā
bhaddo    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yenāyasmā   ānando
tenupasaṅkami    upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca
     [774]  Ko  nu  kho  āvuso  ānanda  hetu  ko  paccayo yena
saddhammaparihānaṃ   hoti   .   ko  nu  kho  āvuso  ānanda  hetu  ko
paccayo   yena   saddhammaaparihānaṃ   hotīti   .   sādhu   sādhu  āvuso
bhadda    bhaddako    kho    te    āvuso   bhadda   ummaggo   bhaddakaṃ
paṭibhāṇaṃ    kalyāṇī    paripucchā   .   evañhi   tvaṃ   āvuso   bhadda
pucchasi   ko   nu   kho   āvuso   ānanda  hetu  ko  paccayo  yena
Saddhammaparihānaṃ   hoti   .  ko  panāvuso  ānanda  hetu  ko  paccayo
yena saddhammaaparihānaṃ hotīti. Evamāvusoti.
     [775]    Catunnaṃ    kho   āvuso   satipaṭṭhānānaṃ   abhāvitattā
abahulīkatattā   saddhammaparihānaṃ   hoti   .   catunnaṃ   ca   kho  āvuso
satipaṭṭhānānaṃ    bhāvitattā   bahulīkatattā   saddhammaaparihānaṃ   hoti  .
Katamesaṃ  catunnaṃ  .  idhāvuso  bhikkhu  kāye  kāyānupassī  viharati ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   imesaṃ   kho  āvuso  catunnaṃ
satipaṭṭhānānaṃ   abhāvitattā   abahulīkatattā   saddhammaparihānaṃ   hoti  .
Imesaṃ   ca  kho  āvuso  catunnaṃ  satipaṭṭhānānaṃ  bhāvitattā  bahulīkatattā
saddhammaaparihānaṃ hotīti.



             The Pali Tipitaka in Roman Character Volume 19 page 230-231. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4456              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4456              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=773&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=153              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=773              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6623              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6623              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]