ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [777]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    .    atha   kho   aññataro   brāhmaṇo
Yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca
     [778]  Ko  nu  kho  bho  gotama hetu ko paccayo yena tathāgate
parinibbute   saddhammo   na  ciraṭṭhitiko  hoti  .  ko  pana  bho  gotama
hetu   ko   paccayo  yena  tathāgate  parinibbute  saddhammo  ciraṭṭhitiko
hotīti.
     [779]    Catunnaṃ   kho   brāhmaṇa   satipaṭṭhānānaṃ   abhāvitattā
abahulīkatattā   tathāgate  parinibbute  saddhammo  na  ciraṭṭhitiko  hoti .
Catunnaṃ   ca   kho   brāhmaṇa   satipaṭṭhānānaṃ   bhāvitattā   bahulīkatattā
tathāgate    parinibbute    saddhammo   ciraṭṭhitiko   hoti   .   katamesaṃ
catunnaṃ   .   idha  brāhmaṇa  bhikkhu  kāye  kāyānupassī  viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   imesaṃ  kho  brāhmaṇa  catunnaṃ
satipaṭṭhānānaṃ    abhāvitattā    abahulīkatattā    tathāgate    parinibbute
saddhammo   na   ciraṭṭhitiko  hoti  .  imesaṃ  ca  kho  brāhmaṇa  catunnaṃ
satipaṭṭhānānaṃ     bhāvitattā     bahulīkatattā    tathāgate    parinibbute
saddhammo ciraṭṭhitiko hotīti.
     [780]   Evaṃ   vutte   so   brāhmaṇo   bhagavantaṃ  etadavoca
Abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 231-233. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4486              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4486              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=777&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=155              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=777              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]