ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [922]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [923]  Ye  hi  keci  bhikkhave samaṇā vā brāhmaṇā vā sukhindriyaṃ
nappajānanti       sukhindriyasamudayaṃ      nappajānanti      sukhindriyanirodhaṃ
nappajānanti     sukhindriyanirodhagāminīpaṭipadaṃ     nappajānanti    dukkhindriyaṃ
nappajānanti    .    somanassindriyaṃ   nappajānanti   .   domanassindriyaṃ
@Footnote: 1 Ma. ye ca kho.

--------------------------------------------------------------------------------------------- page277.

Nappajānanti . upekkhindriyaṃ nappajānanti upekkhindriyasamudayaṃ nappajānanti upekkhindriyanirodhaṃ nappajānanti upekkhindriya- nirodhagāminīpaṭipadaṃ nappajānanti . name te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [924] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā sukhindriyaṃ pajānanti sukhindriyasamudayaṃ pajānanti sukhindriyanirodhaṃ pajānanti sukhindriyanirodhagāminīpaṭipadaṃ pajānanti dukkhindriyaṃ pajānanti . somanassindriyaṃ pajānanti . domanassindriyaṃ pajānanti . Upekkhindriyaṃ pajānanti upekkhindriyasamudayaṃ pajānanti upekkhindriyanirodhaṃ pajānanti upekkhindriyanirodhagāminīpaṭipadaṃ pajānanti . te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.


             The Pali Tipitaka in Roman Character Volume 19 page 276-277. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5340&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5340&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=922&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=216              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=922              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]